Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तमोहन्

तमोहन् /tamo-han/ см. तमोघ्न

Adj., m./n./f.

m.sg.du.pl.
Nom.tamohātamohanautamohanaḥ
Gen.tamoghnaḥtamoghnoḥtamoghnām
Dat.tamoghnetamohabhyāmtamohabhyaḥ
Instr.tamoghnātamohabhyāmtamohabhiḥ
Acc.tamohanamtamohanautamoghnaḥ
Abl.tamoghnaḥtamohabhyāmtamohabhyaḥ
Loc.tamohani, tamoghnitamoghnoḥtamohasu
Voc.tamohantamohanautamohanaḥ


f.sg.du.pl.
Nom.tamohanātamohanetamohanāḥ
Gen.tamohanāyāḥtamohanayoḥtamohanānām
Dat.tamohanāyaitamohanābhyāmtamohanābhyaḥ
Instr.tamohanayātamohanābhyāmtamohanābhiḥ
Acc.tamohanāmtamohanetamohanāḥ
Abl.tamohanāyāḥtamohanābhyāmtamohanābhyaḥ
Loc.tamohanāyāmtamohanayoḥtamohanāsu
Voc.tamohanetamohanetamohanāḥ


n.sg.du.pl.
Nom.tamohatamohnī, tamohanītamohāni
Gen.tamohnaḥtamohnoḥtamohnām
Dat.tamohnetamohabhyāmtamohabhyaḥ
Instr.tamohnātamohabhyāmtamohabhiḥ
Acc.tamohatamohnī, tamohanītamohāni
Abl.tamohnaḥtamohabhyāmtamohabhyaḥ
Loc.tamohni, tamohanitamohnoḥtamohasu
Voc.tamohan, tamohatamohnī, tamohanītamohāni





Monier-Williams Sanskrit-English Dictionary

---

  तमोहन् [ tamohan ] [ tamo-hán ] m. f. n. striking down or dispersing darkness , Lit. i , 140 , 1 ; iii , 39 , 3

   [ tamohan ] m. fire Lit. Gal.

   Vishṇu Lit. ib.

   Śiva Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,