Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

व्रण्य

व्रण्य /vraṇya/ благотворный

Adj., m./n./f.

m.sg.du.pl.
Nom.vraṇyaḥvraṇyauvraṇyāḥ
Gen.vraṇyasyavraṇyayoḥvraṇyānām
Dat.vraṇyāyavraṇyābhyāmvraṇyebhyaḥ
Instr.vraṇyenavraṇyābhyāmvraṇyaiḥ
Acc.vraṇyamvraṇyauvraṇyān
Abl.vraṇyātvraṇyābhyāmvraṇyebhyaḥ
Loc.vraṇyevraṇyayoḥvraṇyeṣu
Voc.vraṇyavraṇyauvraṇyāḥ


f.sg.du.pl.
Nom.vraṇyāvraṇyevraṇyāḥ
Gen.vraṇyāyāḥvraṇyayoḥvraṇyānām
Dat.vraṇyāyaivraṇyābhyāmvraṇyābhyaḥ
Instr.vraṇyayāvraṇyābhyāmvraṇyābhiḥ
Acc.vraṇyāmvraṇyevraṇyāḥ
Abl.vraṇyāyāḥvraṇyābhyāmvraṇyābhyaḥ
Loc.vraṇyāyāmvraṇyayoḥvraṇyāsu
Voc.vraṇyevraṇyevraṇyāḥ


n.sg.du.pl.
Nom.vraṇyamvraṇyevraṇyāni
Gen.vraṇyasyavraṇyayoḥvraṇyānām
Dat.vraṇyāyavraṇyābhyāmvraṇyebhyaḥ
Instr.vraṇyenavraṇyābhyāmvraṇyaiḥ
Acc.vraṇyamvraṇyevraṇyāni
Abl.vraṇyātvraṇyābhyāmvraṇyebhyaḥ
Loc.vraṇyevraṇyayoḥvraṇyeṣu
Voc.vraṇyavraṇyevraṇyāni





Monier-Williams Sanskrit-English Dictionary

---

 व्रण्य [ vraṇya ] [ vraṇya ] m. f. n. beneficial for wounds or sores Lit. Suśr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,