Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संनत

संनत /saṅnata/ (pp. от संनम् )
1) согнутый
2) склонённый
3) опущенный
4) углублённый

Adj., m./n./f.

m.sg.du.pl.
Nom.sannataḥsannatausannatāḥ
Gen.sannatasyasannatayoḥsannatānām
Dat.sannatāyasannatābhyāmsannatebhyaḥ
Instr.sannatenasannatābhyāmsannataiḥ
Acc.sannatamsannatausannatān
Abl.sannatātsannatābhyāmsannatebhyaḥ
Loc.sannatesannatayoḥsannateṣu
Voc.sannatasannatausannatāḥ


f.sg.du.pl.
Nom.sannatāsannatesannatāḥ
Gen.sannatāyāḥsannatayoḥsannatānām
Dat.sannatāyaisannatābhyāmsannatābhyaḥ
Instr.sannatayāsannatābhyāmsannatābhiḥ
Acc.sannatāmsannatesannatāḥ
Abl.sannatāyāḥsannatābhyāmsannatābhyaḥ
Loc.sannatāyāmsannatayoḥsannatāsu
Voc.sannatesannatesannatāḥ


n.sg.du.pl.
Nom.sannatamsannatesannatāni
Gen.sannatasyasannatayoḥsannatānām
Dat.sannatāyasannatābhyāmsannatebhyaḥ
Instr.sannatenasannatābhyāmsannataiḥ
Acc.sannatamsannatesannatāni
Abl.sannatātsannatābhyāmsannatebhyaḥ
Loc.sannatesannatayoḥsannateṣu
Voc.sannatasannatesannatāni





Monier-Williams Sanskrit-English Dictionary
---

 संनत [ saṃnata ] [ saṃ-nata ] m. f. n. bent together , curved , stooping or bowing to (gen.) Lit. MBh. Lit. R.

  bowed , before , revered Lit. BhP.

  deepened , sunk in , depressed Lit. Śulbas. Lit. MBh.

  bent down through sorrow , dispirited , downcast Lit. R.

  ( [ sáṃ- ] ) du. conforming to or harmonizing with each other Lit. VS.

  [ saṃnata ] m. N. of a monkey Lit. R.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,