Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आरब्ध

आरब्ध /ārabdha/ (pp. от आरभ् ) начатый

Adj., m./n./f.

m.sg.du.pl.
Nom.ārabdhaḥārabdhauārabdhāḥ
Gen.ārabdhasyaārabdhayoḥārabdhānām
Dat.ārabdhāyaārabdhābhyāmārabdhebhyaḥ
Instr.ārabdhenaārabdhābhyāmārabdhaiḥ
Acc.ārabdhamārabdhauārabdhān
Abl.ārabdhātārabdhābhyāmārabdhebhyaḥ
Loc.ārabdheārabdhayoḥārabdheṣu
Voc.ārabdhaārabdhauārabdhāḥ


f.sg.du.pl.
Nom.ārabdhāārabdheārabdhāḥ
Gen.ārabdhāyāḥārabdhayoḥārabdhānām
Dat.ārabdhāyaiārabdhābhyāmārabdhābhyaḥ
Instr.ārabdhayāārabdhābhyāmārabdhābhiḥ
Acc.ārabdhāmārabdheārabdhāḥ
Abl.ārabdhāyāḥārabdhābhyāmārabdhābhyaḥ
Loc.ārabdhāyāmārabdhayoḥārabdhāsu
Voc.ārabdheārabdheārabdhāḥ


n.sg.du.pl.
Nom.ārabdhamārabdheārabdhāni
Gen.ārabdhasyaārabdhayoḥārabdhānām
Dat.ārabdhāyaārabdhābhyāmārabdhebhyaḥ
Instr.ārabdhenaārabdhābhyāmārabdhaiḥ
Acc.ārabdhamārabdheārabdhāni
Abl.ārabdhātārabdhābhyāmārabdhebhyaḥ
Loc.ārabdheārabdhayoḥārabdheṣu
Voc.ārabdhaārabdheārabdhāni





Monier-Williams Sanskrit-English Dictionary

 आरब्ध [ ārabdha ] [ ā-rabdha ] m. f. n. begun , commenced , undertaken Lit. AitBr. Lit. MBh. Lit. R. Lit. BhP. Lit. Kathās.

  one who has begun or commenced , beginning , commencing Lit. R. Lit. BhP.

  [ ārabdha m. N. of a king.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,