Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

घृतवन्त्

घृतवन्त् /ghṛtavant/ жирный

Adj., m./n./f.

m.sg.du.pl.
Nom.ghṛtavānghṛtavantaughṛtavantaḥ
Gen.ghṛtavataḥghṛtavatoḥghṛtavatām
Dat.ghṛtavateghṛtavadbhyāmghṛtavadbhyaḥ
Instr.ghṛtavatāghṛtavadbhyāmghṛtavadbhiḥ
Acc.ghṛtavantamghṛtavantaughṛtavataḥ
Abl.ghṛtavataḥghṛtavadbhyāmghṛtavadbhyaḥ
Loc.ghṛtavatighṛtavatoḥghṛtavatsu
Voc.ghṛtavanghṛtavantaughṛtavantaḥ


f.sg.du.pl.
Nom.ghṛtavatāghṛtavateghṛtavatāḥ
Gen.ghṛtavatāyāḥghṛtavatayoḥghṛtavatānām
Dat.ghṛtavatāyaighṛtavatābhyāmghṛtavatābhyaḥ
Instr.ghṛtavatayāghṛtavatābhyāmghṛtavatābhiḥ
Acc.ghṛtavatāmghṛtavateghṛtavatāḥ
Abl.ghṛtavatāyāḥghṛtavatābhyāmghṛtavatābhyaḥ
Loc.ghṛtavatāyāmghṛtavatayoḥghṛtavatāsu
Voc.ghṛtavateghṛtavateghṛtavatāḥ


n.sg.du.pl.
Nom.ghṛtavatghṛtavantī, ghṛtavatīghṛtavanti
Gen.ghṛtavataḥghṛtavatoḥghṛtavatām
Dat.ghṛtavateghṛtavadbhyāmghṛtavadbhyaḥ
Instr.ghṛtavatāghṛtavadbhyāmghṛtavadbhiḥ
Acc.ghṛtavatghṛtavantī, ghṛtavatīghṛtavanti
Abl.ghṛtavataḥghṛtavadbhyāmghṛtavadbhyaḥ
Loc.ghṛtavatighṛtavatoḥghṛtavatsu
Voc.ghṛtavatghṛtavantī, ghṛtavatīghṛtavanti





Monier-Williams Sanskrit-English Dictionary

  घृतवत् [ ghṛtavat ] [ ghṛtá-vat ] m. f. n. ( [ °tá- ] ) abounding in fat , greasy , mixed or smeared with ghee Lit. RV. Lit. AV. Lit. VS. Lit. ŚBr. iii , xii

   containing the word [ ghṛtá ] (a verse) Lit. , i f.

   [ ghṛtavatī f. ( [ tī ] ) N. of a river Lit. MBh. vi , 9 , 23

   [ ghṛtavat ] in






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,