Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महाभाग

महाभाग /mahā-bhāga/ bah.
1) владеющий большей долей
2) очень счастливый
3) выдающийся, известный

Adj., m./n./f.

m.sg.du.pl.
Nom.mahābhāgaḥmahābhāgaumahābhāgāḥ
Gen.mahābhāgasyamahābhāgayoḥmahābhāgānām
Dat.mahābhāgāyamahābhāgābhyāmmahābhāgebhyaḥ
Instr.mahābhāgenamahābhāgābhyāmmahābhāgaiḥ
Acc.mahābhāgammahābhāgaumahābhāgān
Abl.mahābhāgātmahābhāgābhyāmmahābhāgebhyaḥ
Loc.mahābhāgemahābhāgayoḥmahābhāgeṣu
Voc.mahābhāgamahābhāgaumahābhāgāḥ


f.sg.du.pl.
Nom.mahābhāgāmahābhāgemahābhāgāḥ
Gen.mahābhāgāyāḥmahābhāgayoḥmahābhāgānām
Dat.mahābhāgāyaimahābhāgābhyāmmahābhāgābhyaḥ
Instr.mahābhāgayāmahābhāgābhyāmmahābhāgābhiḥ
Acc.mahābhāgāmmahābhāgemahābhāgāḥ
Abl.mahābhāgāyāḥmahābhāgābhyāmmahābhāgābhyaḥ
Loc.mahābhāgāyāmmahābhāgayoḥmahābhāgāsu
Voc.mahābhāgemahābhāgemahābhāgāḥ


n.sg.du.pl.
Nom.mahābhāgammahābhāgemahābhāgāni
Gen.mahābhāgasyamahābhāgayoḥmahābhāgānām
Dat.mahābhāgāyamahābhāgābhyāmmahābhāgebhyaḥ
Instr.mahābhāgenamahābhāgābhyāmmahābhāgaiḥ
Acc.mahābhāgammahābhāgemahābhāgāni
Abl.mahābhāgātmahābhāgābhyāmmahābhāgebhyaḥ
Loc.mahābhāgemahābhāgayoḥmahābhāgeṣu
Voc.mahābhāgamahābhāgemahābhāgāni





Monier-Williams Sanskrit-English Dictionary

---

  महाभाग [ mahābhāga ] [ mahā́-bhāga ] m. f. n. one to whom a great portion or lot has fallen , highly fortunate , eminent in the highest degree , illustrious , highly distinguished (mostly of persons and frequently in address) Lit. Mn. Lit. MBh. Lit. Hariv.

   virtuous in a high degree , pure , holy Lit. W.

   [ mahābhāga ] m. great luck , prosperity Lit. MW.

   N. of a king Lit. VP.

   [ mahābhāgā ] f. N. of Dākshāyaṇī in Mahâlaya Lit. Cat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,