Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ऐश्वर

ऐश्वर /aiśvara/
1.
1) подобающий властителю; величественный
2) см. ऐश ;
2. n. см. ऐश्य 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.aiśvaraḥaiśvarauaiśvarāḥ
Gen.aiśvarasyaaiśvarayoḥaiśvarāṇām
Dat.aiśvarāyaaiśvarābhyāmaiśvarebhyaḥ
Instr.aiśvareṇaaiśvarābhyāmaiśvaraiḥ
Acc.aiśvaramaiśvarauaiśvarān
Abl.aiśvarātaiśvarābhyāmaiśvarebhyaḥ
Loc.aiśvareaiśvarayoḥaiśvareṣu
Voc.aiśvaraaiśvarauaiśvarāḥ


f.sg.du.pl.
Nom.aiśvarīaiśvaryauaiśvaryaḥ
Gen.aiśvaryāḥaiśvaryoḥaiśvarīṇām
Dat.aiśvaryaiaiśvarībhyāmaiśvarībhyaḥ
Instr.aiśvaryāaiśvarībhyāmaiśvarībhiḥ
Acc.aiśvarīmaiśvaryauaiśvarīḥ
Abl.aiśvaryāḥaiśvarībhyāmaiśvarībhyaḥ
Loc.aiśvaryāmaiśvaryoḥaiśvarīṣu
Voc.aiśvariaiśvaryauaiśvaryaḥ


n.sg.du.pl.
Nom.aiśvaramaiśvareaiśvarāṇi
Gen.aiśvarasyaaiśvarayoḥaiśvarāṇām
Dat.aiśvarāyaaiśvarābhyāmaiśvarebhyaḥ
Instr.aiśvareṇaaiśvarābhyāmaiśvaraiḥ
Acc.aiśvaramaiśvareaiśvarāṇi
Abl.aiśvarātaiśvarābhyāmaiśvarebhyaḥ
Loc.aiśvareaiśvarayoḥaiśvareṣu
Voc.aiśvaraaiśvareaiśvarāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.aiśvaramaiśvareaiśvarāṇi
Gen.aiśvarasyaaiśvarayoḥaiśvarāṇām
Dat.aiśvarāyaaiśvarābhyāmaiśvarebhyaḥ
Instr.aiśvareṇaaiśvarābhyāmaiśvaraiḥ
Acc.aiśvaramaiśvareaiśvarāṇi
Abl.aiśvarātaiśvarābhyāmaiśvarebhyaḥ
Loc.aiśvareaiśvarayoḥaiśvareṣu
Voc.aiśvaraaiśvareaiśvarāṇi



Monier-Williams Sanskrit-English Dictionary

ऐश्वर [ aiśvara ] [ aiśvara m. f. n. ( fr. [ īśvara ] ) , relating to or coming from a mighty lord or king , mighty powerful , majestic Lit. MBh. Lit. BhP. Lit. Kathās.

belonging to or coming from Śiva Lit. Ragh. xi , 76 Lit. Kathās. cxvi , 10

[ aiśvara n. supremacy , power , might Lit. BhP. x

[ aiśvarī f. N. of Durgā Lit. T.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,