Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अन्तरङ्ग

अन्तरङ्ग /antar-aṅga/
1. bah.
1) внутренний
2) близко стоящий
3) родственный
2. n. см. अन्तःकरण

Adj., m./n./f.

m.sg.du.pl.
Nom.antaraṅgaḥantaraṅgauantaraṅgāḥ
Gen.antaraṅgasyaantaraṅgayoḥantaraṅgāṇām
Dat.antaraṅgāyaantaraṅgābhyāmantaraṅgebhyaḥ
Instr.antaraṅgeṇaantaraṅgābhyāmantaraṅgaiḥ
Acc.antaraṅgamantaraṅgauantaraṅgān
Abl.antaraṅgātantaraṅgābhyāmantaraṅgebhyaḥ
Loc.antaraṅgeantaraṅgayoḥantaraṅgeṣu
Voc.antaraṅgaantaraṅgauantaraṅgāḥ


f.sg.du.pl.
Nom.antaraṅgāantaraṅgeantaraṅgāḥ
Gen.antaraṅgāyāḥantaraṅgayoḥantaraṅgāṇām
Dat.antaraṅgāyaiantaraṅgābhyāmantaraṅgābhyaḥ
Instr.antaraṅgayāantaraṅgābhyāmantaraṅgābhiḥ
Acc.antaraṅgāmantaraṅgeantaraṅgāḥ
Abl.antaraṅgāyāḥantaraṅgābhyāmantaraṅgābhyaḥ
Loc.antaraṅgāyāmantaraṅgayoḥantaraṅgāsu
Voc.antaraṅgeantaraṅgeantaraṅgāḥ


n.sg.du.pl.
Nom.antaraṅgamantaraṅgeantaraṅgāṇi
Gen.antaraṅgasyaantaraṅgayoḥantaraṅgāṇām
Dat.antaraṅgāyaantaraṅgābhyāmantaraṅgebhyaḥ
Instr.antaraṅgeṇaantaraṅgābhyāmantaraṅgaiḥ
Acc.antaraṅgamantaraṅgeantaraṅgāṇi
Abl.antaraṅgātantaraṅgābhyāmantaraṅgebhyaḥ
Loc.antaraṅgeantaraṅgayoḥantaraṅgeṣu
Voc.antaraṅgaantaraṅgeantaraṅgāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.antaraṅgamantaraṅgeantaraṅgāṇi
Gen.antaraṅgasyaantaraṅgayoḥantaraṅgāṇām
Dat.antaraṅgāyaantaraṅgābhyāmantaraṅgebhyaḥ
Instr.antaraṅgeṇaantaraṅgābhyāmantaraṅgaiḥ
Acc.antaraṅgamantaraṅgeantaraṅgāṇi
Abl.antaraṅgātantaraṅgābhyāmantaraṅgebhyaḥ
Loc.antaraṅgeantaraṅgayoḥantaraṅgeṣu
Voc.antaraṅgaantaraṅgeantaraṅgāṇi



Monier-Williams Sanskrit-English Dictionary

  अन्तरङ्ग [ antaraṅga ] [ antar-aṅga ] m. f. n. interior , proximate , related , being essential to , or having reference to the essential part of the [ aṅga ] or base of a word

   [ antaraṅga n. any interior part of the body Lit. VarBṛS.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,