Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दशनच्छद

दशनच्छद /daśana-cchada/ m. губа

существительное, м.р.

sg.du.pl.
Nom.daśanacchadaḥdaśanacchadaudaśanacchadāḥ
Gen.daśanacchadasyadaśanacchadayoḥdaśanacchadānām
Dat.daśanacchadāyadaśanacchadābhyāmdaśanacchadebhyaḥ
Instr.daśanacchadenadaśanacchadābhyāmdaśanacchadaiḥ
Acc.daśanacchadamdaśanacchadaudaśanacchadān
Abl.daśanacchadātdaśanacchadābhyāmdaśanacchadebhyaḥ
Loc.daśanacchadedaśanacchadayoḥdaśanacchadeṣu
Voc.daśanacchadadaśanacchadaudaśanacchadāḥ



Monier-Williams Sanskrit-English Dictionary

---

  दशनच्छद [ daśanacchada ] [ daśana-cchada ] m. = [ danta- ] Lit. MBh. Lit. Hariv. Lit. R. Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,