Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बाणवन्त्

बाणवन्त् /bāṇavant/
1. сделанный из тростника
2. m.
1) стрела
2) колчан

Adj., m./n./f.

m.sg.du.pl.
Nom.bāṇavānbāṇavantaubāṇavantaḥ
Gen.bāṇavataḥbāṇavatoḥbāṇavatām
Dat.bāṇavatebāṇavadbhyāmbāṇavadbhyaḥ
Instr.bāṇavatābāṇavadbhyāmbāṇavadbhiḥ
Acc.bāṇavantambāṇavantaubāṇavataḥ
Abl.bāṇavataḥbāṇavadbhyāmbāṇavadbhyaḥ
Loc.bāṇavatibāṇavatoḥbāṇavatsu
Voc.bāṇavanbāṇavantaubāṇavantaḥ


f.sg.du.pl.
Nom.bāṇavatābāṇavatebāṇavatāḥ
Gen.bāṇavatāyāḥbāṇavatayoḥbāṇavatānām
Dat.bāṇavatāyaibāṇavatābhyāmbāṇavatābhyaḥ
Instr.bāṇavatayābāṇavatābhyāmbāṇavatābhiḥ
Acc.bāṇavatāmbāṇavatebāṇavatāḥ
Abl.bāṇavatāyāḥbāṇavatābhyāmbāṇavatābhyaḥ
Loc.bāṇavatāyāmbāṇavatayoḥbāṇavatāsu
Voc.bāṇavatebāṇavatebāṇavatāḥ


n.sg.du.pl.
Nom.bāṇavatbāṇavantī, bāṇavatībāṇavanti
Gen.bāṇavataḥbāṇavatoḥbāṇavatām
Dat.bāṇavatebāṇavadbhyāmbāṇavadbhyaḥ
Instr.bāṇavatābāṇavadbhyāmbāṇavadbhiḥ
Acc.bāṇavatbāṇavantī, bāṇavatībāṇavanti
Abl.bāṇavataḥbāṇavadbhyāmbāṇavadbhyaḥ
Loc.bāṇavatibāṇavatoḥbāṇavatsu
Voc.bāṇavatbāṇavantī, bāṇavatībāṇavanti





Monier-Williams Sanskrit-English Dictionary

  बाणवत् [ bāṇavat ] [ bā́ṇa-vat ] m. f. n. ( [ bā́ṇa- ] ) " made of or containing reed " , an arrow Lit. ŚBr. Lit. ŚrS.

   a quiver Lit. VS. Lit. ŚBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,