Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्विशृङ्ग

द्विशृङ्ग /dvi-śṛṅga/
1) имеющий два рога, двурогий
2) см. द्विशिख

Adj., m./n./f.

m.sg.du.pl.
Nom.dviśṛṅgaḥdviśṛṅgaudviśṛṅgāḥ
Gen.dviśṛṅgasyadviśṛṅgayoḥdviśṛṅgāṇām
Dat.dviśṛṅgāyadviśṛṅgābhyāmdviśṛṅgebhyaḥ
Instr.dviśṛṅgeṇadviśṛṅgābhyāmdviśṛṅgaiḥ
Acc.dviśṛṅgamdviśṛṅgaudviśṛṅgān
Abl.dviśṛṅgātdviśṛṅgābhyāmdviśṛṅgebhyaḥ
Loc.dviśṛṅgedviśṛṅgayoḥdviśṛṅgeṣu
Voc.dviśṛṅgadviśṛṅgaudviśṛṅgāḥ


f.sg.du.pl.
Nom.dviśṛṅgādviśṛṅgedviśṛṅgāḥ
Gen.dviśṛṅgāyāḥdviśṛṅgayoḥdviśṛṅgāṇām
Dat.dviśṛṅgāyaidviśṛṅgābhyāmdviśṛṅgābhyaḥ
Instr.dviśṛṅgayādviśṛṅgābhyāmdviśṛṅgābhiḥ
Acc.dviśṛṅgāmdviśṛṅgedviśṛṅgāḥ
Abl.dviśṛṅgāyāḥdviśṛṅgābhyāmdviśṛṅgābhyaḥ
Loc.dviśṛṅgāyāmdviśṛṅgayoḥdviśṛṅgāsu
Voc.dviśṛṅgedviśṛṅgedviśṛṅgāḥ


n.sg.du.pl.
Nom.dviśṛṅgamdviśṛṅgedviśṛṅgāṇi
Gen.dviśṛṅgasyadviśṛṅgayoḥdviśṛṅgāṇām
Dat.dviśṛṅgāyadviśṛṅgābhyāmdviśṛṅgebhyaḥ
Instr.dviśṛṅgeṇadviśṛṅgābhyāmdviśṛṅgaiḥ
Acc.dviśṛṅgamdviśṛṅgedviśṛṅgāṇi
Abl.dviśṛṅgātdviśṛṅgābhyāmdviśṛṅgebhyaḥ
Loc.dviśṛṅgedviśṛṅgayoḥdviśṛṅgeṣu
Voc.dviśṛṅgadviśṛṅgedviśṛṅgāṇi





Monier-Williams Sanskrit-English Dictionary

  द्विशृङ्ग [ dviśṛṅga ] [ dvi-śṛṅga ] m. f. n. having 2 horns or points Lit. KātyŚr. Sch.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,