Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षयकर

क्षयकर /kṣaya-kara/ уничтожающий

Adj., m./n./f.

m.sg.du.pl.
Nom.kṣayakaraḥkṣayakaraukṣayakarāḥ
Gen.kṣayakarasyakṣayakarayoḥkṣayakarāṇām
Dat.kṣayakarāyakṣayakarābhyāmkṣayakarebhyaḥ
Instr.kṣayakareṇakṣayakarābhyāmkṣayakaraiḥ
Acc.kṣayakaramkṣayakaraukṣayakarān
Abl.kṣayakarātkṣayakarābhyāmkṣayakarebhyaḥ
Loc.kṣayakarekṣayakarayoḥkṣayakareṣu
Voc.kṣayakarakṣayakaraukṣayakarāḥ


f.sg.du.pl.
Nom.kṣayakarākṣayakarekṣayakarāḥ
Gen.kṣayakarāyāḥkṣayakarayoḥkṣayakarāṇām
Dat.kṣayakarāyaikṣayakarābhyāmkṣayakarābhyaḥ
Instr.kṣayakarayākṣayakarābhyāmkṣayakarābhiḥ
Acc.kṣayakarāmkṣayakarekṣayakarāḥ
Abl.kṣayakarāyāḥkṣayakarābhyāmkṣayakarābhyaḥ
Loc.kṣayakarāyāmkṣayakarayoḥkṣayakarāsu
Voc.kṣayakarekṣayakarekṣayakarāḥ


n.sg.du.pl.
Nom.kṣayakaramkṣayakarekṣayakarāṇi
Gen.kṣayakarasyakṣayakarayoḥkṣayakarāṇām
Dat.kṣayakarāyakṣayakarābhyāmkṣayakarebhyaḥ
Instr.kṣayakareṇakṣayakarābhyāmkṣayakaraiḥ
Acc.kṣayakaramkṣayakarekṣayakarāṇi
Abl.kṣayakarātkṣayakarābhyāmkṣayakarebhyaḥ
Loc.kṣayakarekṣayakarayoḥkṣayakareṣu
Voc.kṣayakarakṣayakarekṣayakarāṇi





Monier-Williams Sanskrit-English Dictionary
---

  क्षयकर [ kṣayakara ] [ kṣaya-kara ] m. f. n. ifc. causing destruction or ruin , destructive , terminating Lit. MBh. ii , 2494 Lit. Suśr.

   liberating from existence Lit. W.

   perhaps for [ kṣayi-kala ] (said of the moon " the portions of which are waning " ) Lit. Cāṇ.

   [ kṣayakara m. , N. of the 49th year of the sixty years' Bṛihaspati cycle Lit. VarBṛS.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,