Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अधमाङ्ग

अधमाङ्ग /adhamāṅga/ (/adhama + aṅga/) n. нога

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.adhamāṅgamadhamāṅgeadhamāṅgāni
Gen.adhamāṅgasyaadhamāṅgayoḥadhamāṅgānām
Dat.adhamāṅgāyaadhamāṅgābhyāmadhamāṅgebhyaḥ
Instr.adhamāṅgenaadhamāṅgābhyāmadhamāṅgaiḥ
Acc.adhamāṅgamadhamāṅgeadhamāṅgāni
Abl.adhamāṅgātadhamāṅgābhyāmadhamāṅgebhyaḥ
Loc.adhamāṅgeadhamāṅgayoḥadhamāṅgeṣu
Voc.adhamāṅgaadhamāṅgeadhamāṅgāni



Monier-Williams Sanskrit-English Dictionary
  अधमाङ्ग [ adhamāṅga ] [ adhamāṅga n. " the lowest member " , the foot.





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,