Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वरप्रार्थना

वरप्रार्थना /vara-prārthanā/ f. желание иметь жениха

sg.du.pl.
Nom.varaprārthanāvaraprārthanevaraprārthanāḥ
Gen.varaprārthanāyāḥvaraprārthanayoḥvaraprārthanānām
Dat.varaprārthanāyaivaraprārthanābhyāmvaraprārthanābhyaḥ
Instr.varaprārthanayāvaraprārthanābhyāmvaraprārthanābhiḥ
Acc.varaprārthanāmvaraprārthanevaraprārthanāḥ
Abl.varaprārthanāyāḥvaraprārthanābhyāmvaraprārthanābhyaḥ
Loc.varaprārthanāyāmvaraprārthanayoḥvaraprārthanāsu
Voc.varaprārthanevaraprārthanevaraprārthanāḥ



Monier-Williams Sanskrit-English Dictionary

---

  वरप्रार्थना [ varaprārthanā ] [ vará-prārthanā ] f. the desiring a husband Lit. Śak.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,