Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तीर्त्ह्य

तीर्त्ह्य /tīrthya/
1. относящийся к священному месту для омовений
2. m. аскет; святой

Adj., m./n./f.

m.sg.du.pl.
Nom.tīrthyaḥtīrthyautīrthyāḥ
Gen.tīrthyasyatīrthyayoḥtīrthyānām
Dat.tīrthyāyatīrthyābhyāmtīrthyebhyaḥ
Instr.tīrthyenatīrthyābhyāmtīrthyaiḥ
Acc.tīrthyamtīrthyautīrthyān
Abl.tīrthyāttīrthyābhyāmtīrthyebhyaḥ
Loc.tīrthyetīrthyayoḥtīrthyeṣu
Voc.tīrthyatīrthyautīrthyāḥ


f.sg.du.pl.
Nom.tīrthyātīrthyetīrthyāḥ
Gen.tīrthyāyāḥtīrthyayoḥtīrthyānām
Dat.tīrthyāyaitīrthyābhyāmtīrthyābhyaḥ
Instr.tīrthyayātīrthyābhyāmtīrthyābhiḥ
Acc.tīrthyāmtīrthyetīrthyāḥ
Abl.tīrthyāyāḥtīrthyābhyāmtīrthyābhyaḥ
Loc.tīrthyāyāmtīrthyayoḥtīrthyāsu
Voc.tīrthyetīrthyetīrthyāḥ


n.sg.du.pl.
Nom.tīrthyamtīrthyetīrthyāni
Gen.tīrthyasyatīrthyayoḥtīrthyānām
Dat.tīrthyāyatīrthyābhyāmtīrthyebhyaḥ
Instr.tīrthyenatīrthyābhyāmtīrthyaiḥ
Acc.tīrthyamtīrthyetīrthyāni
Abl.tīrthyāttīrthyābhyāmtīrthyebhyaḥ
Loc.tīrthyetīrthyayoḥtīrthyeṣu
Voc.tīrthyatīrthyetīrthyāni




существительное, м.р.

sg.du.pl.
Nom.tīrthyaḥtīrthyautīrthyāḥ
Gen.tīrthyasyatīrthyayoḥtīrthyānām
Dat.tīrthyāyatīrthyābhyāmtīrthyebhyaḥ
Instr.tīrthyenatīrthyābhyāmtīrthyaiḥ
Acc.tīrthyamtīrthyautīrthyān
Abl.tīrthyāttīrthyābhyāmtīrthyebhyaḥ
Loc.tīrthyetīrthyayoḥtīrthyeṣu
Voc.tīrthyatīrthyautīrthyāḥ



Monier-Williams Sanskrit-English Dictionary

---

 तीर्थ्य [ tīrthya ] [ tī́rthya ] m. f. n. relating to a sacred Tīrtha Lit. VS. xvi , 42

  [ tīrthya ] m. = [ °thika ] Lit. Buddh.

  cf. [ sa- ]

  [ tairthya ] .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,