Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बहुदोष

बहुदोष /bahu-doṣa/
1. m. большой вред, ущерб
2. bah.
1) имеющий много недостатков
2) приносящий ущерб

существительное, м.р.

sg.du.pl.
Nom.bahudoṣaḥbahudoṣaubahudoṣāḥ
Gen.bahudoṣasyabahudoṣayoḥbahudoṣāṇām
Dat.bahudoṣāyabahudoṣābhyāmbahudoṣebhyaḥ
Instr.bahudoṣeṇabahudoṣābhyāmbahudoṣaiḥ
Acc.bahudoṣambahudoṣaubahudoṣān
Abl.bahudoṣātbahudoṣābhyāmbahudoṣebhyaḥ
Loc.bahudoṣebahudoṣayoḥbahudoṣeṣu
Voc.bahudoṣabahudoṣaubahudoṣāḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.bahudoṣaḥbahudoṣaubahudoṣāḥ
Gen.bahudoṣasyabahudoṣayoḥbahudoṣāṇām
Dat.bahudoṣāyabahudoṣābhyāmbahudoṣebhyaḥ
Instr.bahudoṣeṇabahudoṣābhyāmbahudoṣaiḥ
Acc.bahudoṣambahudoṣaubahudoṣān
Abl.bahudoṣātbahudoṣābhyāmbahudoṣebhyaḥ
Loc.bahudoṣebahudoṣayoḥbahudoṣeṣu
Voc.bahudoṣabahudoṣaubahudoṣāḥ


f.sg.du.pl.
Nom.bahudoṣābahudoṣebahudoṣāḥ
Gen.bahudoṣāyāḥbahudoṣayoḥbahudoṣāṇām
Dat.bahudoṣāyaibahudoṣābhyāmbahudoṣābhyaḥ
Instr.bahudoṣayābahudoṣābhyāmbahudoṣābhiḥ
Acc.bahudoṣāmbahudoṣebahudoṣāḥ
Abl.bahudoṣāyāḥbahudoṣābhyāmbahudoṣābhyaḥ
Loc.bahudoṣāyāmbahudoṣayoḥbahudoṣāsu
Voc.bahudoṣebahudoṣebahudoṣāḥ


n.sg.du.pl.
Nom.bahudoṣambahudoṣebahudoṣāṇi
Gen.bahudoṣasyabahudoṣayoḥbahudoṣāṇām
Dat.bahudoṣāyabahudoṣābhyāmbahudoṣebhyaḥ
Instr.bahudoṣeṇabahudoṣābhyāmbahudoṣaiḥ
Acc.bahudoṣambahudoṣebahudoṣāṇi
Abl.bahudoṣātbahudoṣābhyāmbahudoṣebhyaḥ
Loc.bahudoṣebahudoṣayoḥbahudoṣeṣu
Voc.bahudoṣabahudoṣebahudoṣāṇi





Monier-Williams Sanskrit-English Dictionary

---

  बहुदोष [ bahudoṣa ] [ bahú-doṣa ] m. great harm or disadvantage Lit. Mṛicch.

   [ bahudoṣa ] m. f. n. having many faults or drawbacks , very wicked or bad Lit. R. Lit. Mṛicch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,