Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वपस्

स्वपस् /svapas/ (/su + apas/)
1. ловкий в работе
2. m. мастер своего дела

Adj., m./n./f.

m.sg.du.pl.
Nom.svapāḥsvapasausvapasaḥ
Gen.svapasaḥsvapasoḥsvapasām
Dat.svapasesvapobhyāmsvapobhyaḥ
Instr.svapasāsvapobhyāmsvapobhiḥ
Acc.svapasamsvapasausvapasaḥ
Abl.svapasaḥsvapobhyāmsvapobhyaḥ
Loc.svapasisvapasoḥsvapaḥsu
Voc.svapaḥsvapasausvapasaḥ


f.sg.du.pl.
Nom.svapasāsvapasesvapasāḥ
Gen.svapasāyāḥsvapasayoḥsvapasānām
Dat.svapasāyaisvapasābhyāmsvapasābhyaḥ
Instr.svapasayāsvapasābhyāmsvapasābhiḥ
Acc.svapasāmsvapasesvapasāḥ
Abl.svapasāyāḥsvapasābhyāmsvapasābhyaḥ
Loc.svapasāyāmsvapasayoḥsvapasāsu
Voc.svapasesvapasesvapasāḥ


n.sg.du.pl.
Nom.svapaḥsvapasīsvapāṃsi
Gen.svapasaḥsvapasoḥsvapasām
Dat.svapasesvapobhyāmsvapobhyaḥ
Instr.svapasāsvapobhyāmsvapobhiḥ
Acc.svapaḥsvapasīsvapāṃsi
Abl.svapasaḥsvapobhyāmsvapobhyaḥ
Loc.svapasisvapasoḥsvapaḥsu
Voc.svapaḥsvapasīsvapāṃsi




существительное, м.р.

sg.du.pl.
Nom.svapāḥsvapasausvapasaḥ
Gen.svapasaḥsvapasoḥsvapasām
Dat.svapasesvapobhyāmsvapobhyaḥ
Instr.svapasāsvapobhyāmsvapobhiḥ
Acc.svapasamsvapasausvapasaḥ
Abl.svapasaḥsvapobhyāmsvapobhyaḥ
Loc.svapasisvapasoḥsvapaḥsu
Voc.svapaḥsvapasausvapasaḥ



Monier-Williams Sanskrit-English Dictionary

---

स्वपस् [ svapas ] [ sv-ápas ] m. f. n. doing good work , skilful , artistic (said of Tvashṭṛi , the Ṛibhus ) Lit. RV. Lit. VS.

artificially fashioned (superl. [ -tama ] , said of Indra's thunderbolt) Lit. RV. i , 61 , 6

[ svapas ] m. a good artificer Lit. RV.

N. of a man. Lit. IndSt.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,