Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पुष्पवृष्टि

पुष्पवृष्टि /puṣpa-vṛṣṭi/ f. дождь или ливень цветов (т.е. забрасывание героя и т. п. цветами)

sg.du.pl.
Nom.puṣpavṛṣṭiḥpuṣpavṛṣṭīpuṣpavṛṣṭayaḥ
Gen.puṣpavṛṣṭyāḥ, puṣpavṛṣṭeḥpuṣpavṛṣṭyoḥpuṣpavṛṣṭīnām
Dat.puṣpavṛṣṭyai, puṣpavṛṣṭayepuṣpavṛṣṭibhyāmpuṣpavṛṣṭibhyaḥ
Instr.puṣpavṛṣṭyāpuṣpavṛṣṭibhyāmpuṣpavṛṣṭibhiḥ
Acc.puṣpavṛṣṭimpuṣpavṛṣṭīpuṣpavṛṣṭīḥ
Abl.puṣpavṛṣṭyāḥ, puṣpavṛṣṭeḥpuṣpavṛṣṭibhyāmpuṣpavṛṣṭibhyaḥ
Loc.puṣpavṛṣṭyām, puṣpavṛṣṭaupuṣpavṛṣṭyoḥpuṣpavṛṣṭiṣu
Voc.puṣpavṛṣṭepuṣpavṛṣṭīpuṣpavṛṣṭayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  पुष्पवृष्टि [ puṣpavṛṣṭi ] [ púṣpa-vṛṣṭi ] f. = [ -varṣa ] n. Lit. Ratnâv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,