Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पायस

पायस /pāyasa/
1. приготовленный на молоке
2. m., n. рисовая каша на молоке

Adj., m./n./f.

m.sg.du.pl.
Nom.pāyasaḥpāyasaupāyasāḥ
Gen.pāyasasyapāyasayoḥpāyasānām
Dat.pāyasāyapāyasābhyāmpāyasebhyaḥ
Instr.pāyasenapāyasābhyāmpāyasaiḥ
Acc.pāyasampāyasaupāyasān
Abl.pāyasātpāyasābhyāmpāyasebhyaḥ
Loc.pāyasepāyasayoḥpāyaseṣu
Voc.pāyasapāyasaupāyasāḥ


f.sg.du.pl.
Nom.pāyasīpāyasyaupāyasyaḥ
Gen.pāyasyāḥpāyasyoḥpāyasīnām
Dat.pāyasyaipāyasībhyāmpāyasībhyaḥ
Instr.pāyasyāpāyasībhyāmpāyasībhiḥ
Acc.pāyasīmpāyasyaupāyasīḥ
Abl.pāyasyāḥpāyasībhyāmpāyasībhyaḥ
Loc.pāyasyāmpāyasyoḥpāyasīṣu
Voc.pāyasipāyasyaupāyasyaḥ


n.sg.du.pl.
Nom.pāyasampāyasepāyasāni
Gen.pāyasasyapāyasayoḥpāyasānām
Dat.pāyasāyapāyasābhyāmpāyasebhyaḥ
Instr.pāyasenapāyasābhyāmpāyasaiḥ
Acc.pāyasampāyasepāyasāni
Abl.pāyasātpāyasābhyāmpāyasebhyaḥ
Loc.pāyasepāyasayoḥpāyaseṣu
Voc.pāyasapāyasepāyasāni




существительное, м.р.

sg.du.pl.
Nom.pāyasaḥpāyasaupāyasāḥ
Gen.pāyasasyapāyasayoḥpāyasānām
Dat.pāyasāyapāyasābhyāmpāyasebhyaḥ
Instr.pāyasenapāyasābhyāmpāyasaiḥ
Acc.pāyasampāyasaupāyasān
Abl.pāyasātpāyasābhyāmpāyasebhyaḥ
Loc.pāyasepāyasayoḥpāyaseṣu
Voc.pāyasapāyasaupāyasāḥ



Monier-Williams Sanskrit-English Dictionary
---

पायस [ pāyasa ] [ pāyasa ] m. f. n. ( fr. [ payas ] ) prepared with or made of milk Lit. GṛŚrS.

[ pāyasa ] m. n. food prepared with made , (esp.) rice boiled in made or an oblation of made and rice and sugar Lit. ib. Lit. Mn. Lit. MBh.

m. the resin of Pinus Longifolia Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,