Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

व्युत्थित

व्युत्थित /vyutthita/
1) несогласный, расходящийся во мнении
2) рассеянный
3) бессвязный

Adj., m./n./f.

m.sg.du.pl.
Nom.vyutthitaḥvyutthitauvyutthitāḥ
Gen.vyutthitasyavyutthitayoḥvyutthitānām
Dat.vyutthitāyavyutthitābhyāmvyutthitebhyaḥ
Instr.vyutthitenavyutthitābhyāmvyutthitaiḥ
Acc.vyutthitamvyutthitauvyutthitān
Abl.vyutthitātvyutthitābhyāmvyutthitebhyaḥ
Loc.vyutthitevyutthitayoḥvyutthiteṣu
Voc.vyutthitavyutthitauvyutthitāḥ


f.sg.du.pl.
Nom.vyutthitāvyutthitevyutthitāḥ
Gen.vyutthitāyāḥvyutthitayoḥvyutthitānām
Dat.vyutthitāyaivyutthitābhyāmvyutthitābhyaḥ
Instr.vyutthitayāvyutthitābhyāmvyutthitābhiḥ
Acc.vyutthitāmvyutthitevyutthitāḥ
Abl.vyutthitāyāḥvyutthitābhyāmvyutthitābhyaḥ
Loc.vyutthitāyāmvyutthitayoḥvyutthitāsu
Voc.vyutthitevyutthitevyutthitāḥ


n.sg.du.pl.
Nom.vyutthitamvyutthitevyutthitāni
Gen.vyutthitasyavyutthitayoḥvyutthitānām
Dat.vyutthitāyavyutthitābhyāmvyutthitebhyaḥ
Instr.vyutthitenavyutthitābhyāmvyutthitaiḥ
Acc.vyutthitamvyutthitevyutthitāni
Abl.vyutthitātvyutthitābhyāmvyutthitebhyaḥ
Loc.vyutthitevyutthitayoḥvyutthiteṣu
Voc.vyutthitavyutthitevyutthitāni





Monier-Williams Sanskrit-English Dictionary

---

 व्युत्थित [ vyutthita ] [ vy-utthita ] m. f. n. greatly divergent in opinion Lit. MBh.

  strongly excited or agitated (see comp.)

  swerving from duty ( with or scil. [ dharmāt ] ) Lit. Hariv. Lit. Sarvad.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,