Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ऊर्ध्वभाग

ऊर्ध्वभाग /ūrdhva-bhāga/ m. верхняя часть чего-л.

существительное, м.р.

sg.du.pl.
Nom.ūrdhvabhāgaḥūrdhvabhāgauūrdhvabhāgāḥ
Gen.ūrdhvabhāgasyaūrdhvabhāgayoḥūrdhvabhāgānām
Dat.ūrdhvabhāgāyaūrdhvabhāgābhyāmūrdhvabhāgebhyaḥ
Instr.ūrdhvabhāgenaūrdhvabhāgābhyāmūrdhvabhāgaiḥ
Acc.ūrdhvabhāgamūrdhvabhāgauūrdhvabhāgān
Abl.ūrdhvabhāgātūrdhvabhāgābhyāmūrdhvabhāgebhyaḥ
Loc.ūrdhvabhāgeūrdhvabhāgayoḥūrdhvabhāgeṣu
Voc.ūrdhvabhāgaūrdhvabhāgauūrdhvabhāgāḥ



Monier-Williams Sanskrit-English Dictionary

  ऊर्ध्वभाग [ ūrdhvabhāga ] [ ūrdhvá-bhāga ] m. upper part , higher part , subsequent part Lit. Hcat.

   Comm on Lit. Pāṇ.

   [ ūrdhvabhāga m. f. n. effective towards the upper part , emetic Lit. Car.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,