Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुदानु

सुदानु /su-dānu/
1) см. सुदा ;
2) щедрый (о богах)

Adj., m./n./f.

m.sg.du.pl.
Nom.sudānuḥsudānūsudānavaḥ
Gen.sudānoḥsudānvoḥsudānūnām
Dat.sudānavesudānubhyāmsudānubhyaḥ
Instr.sudānunāsudānubhyāmsudānubhiḥ
Acc.sudānumsudānūsudānūn
Abl.sudānoḥsudānubhyāmsudānubhyaḥ
Loc.sudānausudānvoḥsudānuṣu
Voc.sudānosudānūsudānavaḥ


f.sg.du.pl.
Nom.sudānu_āsudānu_esudānu_āḥ
Gen.sudānu_āyāḥsudānu_ayoḥsudānu_ānām
Dat.sudānu_āyaisudānu_ābhyāmsudānu_ābhyaḥ
Instr.sudānu_ayāsudānu_ābhyāmsudānu_ābhiḥ
Acc.sudānu_āmsudānu_esudānu_āḥ
Abl.sudānu_āyāḥsudānu_ābhyāmsudānu_ābhyaḥ
Loc.sudānu_āyāmsudānu_ayoḥsudānu_āsu
Voc.sudānu_esudānu_esudānu_āḥ


n.sg.du.pl.
Nom.sudānusudānunīsudānūni
Gen.sudānunaḥsudānunoḥsudānūnām
Dat.sudānunesudānubhyāmsudānubhyaḥ
Instr.sudānunāsudānubhyāmsudānubhiḥ
Acc.sudānusudānunīsudānūni
Abl.sudānunaḥsudānubhyāmsudānubhyaḥ
Loc.sudānunisudānunoḥsudānuṣu
Voc.sudānusudānunīsudānūni





Monier-Williams Sanskrit-English Dictionary

---

  सुदानु [ sudānu ] [ su-dā́nu ] m. f. n. pouring out or bestowing abundantly , bounteous , munificent (said of various gods) Lit. RV. Lit. AV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,