Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रस्थित

प्रस्थित /prasthita/
1) вставший
2) отправившийся, уехавший

Adj., m./n./f.

m.sg.du.pl.
Nom.prasthitaḥprasthitauprasthitāḥ
Gen.prasthitasyaprasthitayoḥprasthitānām
Dat.prasthitāyaprasthitābhyāmprasthitebhyaḥ
Instr.prasthitenaprasthitābhyāmprasthitaiḥ
Acc.prasthitamprasthitauprasthitān
Abl.prasthitātprasthitābhyāmprasthitebhyaḥ
Loc.prasthiteprasthitayoḥprasthiteṣu
Voc.prasthitaprasthitauprasthitāḥ


f.sg.du.pl.
Nom.prasthitāprasthiteprasthitāḥ
Gen.prasthitāyāḥprasthitayoḥprasthitānām
Dat.prasthitāyaiprasthitābhyāmprasthitābhyaḥ
Instr.prasthitayāprasthitābhyāmprasthitābhiḥ
Acc.prasthitāmprasthiteprasthitāḥ
Abl.prasthitāyāḥprasthitābhyāmprasthitābhyaḥ
Loc.prasthitāyāmprasthitayoḥprasthitāsu
Voc.prasthiteprasthiteprasthitāḥ


n.sg.du.pl.
Nom.prasthitamprasthiteprasthitāni
Gen.prasthitasyaprasthitayoḥprasthitānām
Dat.prasthitāyaprasthitābhyāmprasthitebhyaḥ
Instr.prasthitenaprasthitābhyāmprasthitaiḥ
Acc.prasthitamprasthiteprasthitāni
Abl.prasthitātprasthitābhyāmprasthitebhyaḥ
Loc.prasthiteprasthitayoḥprasthiteṣu
Voc.prasthitaprasthiteprasthitāni





Monier-Williams Sanskrit-English Dictionary
---

 प्रस्थित [ prasthita ] [ prá-sthita ] m. f. n. set forth , prepared , ready (as sacrifice) Lit. RV. Lit. Br. Lit. ŚrS.

  rising , upright Lit. RV.

  standing forth , prominent Lit. AV.

  appointed , installed Lit. R.

  set out , departed , gone to (acc. with or without [ prati ] dat. or loc.) or for the purpose of (dat.) Lit. MBh. Lit. Kāv.

  ( [ -vat ] mfn. = [ pra-tasthe ] , " he has set out " Lit. Kathās.)

  (ifc.) reaching to , Lit. Śak. vii , 4/3 (v.l. [ prati-ṣṭhita ] )

  [ prasthitam ] ind. impers. a person (instr.) has set out Lit. BhP.

  [ prasthita ] n. setting out , going away , departure Lit. Bhartṛ.

  N. of partic. Soma vessels (see next)


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,