Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुखित

सुखित /sukhita/ обрадованный; счастливый

Adj., m./n./f.

m.sg.du.pl.
Nom.sukhitaḥsukhitausukhitāḥ
Gen.sukhitasyasukhitayoḥsukhitānām
Dat.sukhitāyasukhitābhyāmsukhitebhyaḥ
Instr.sukhitenasukhitābhyāmsukhitaiḥ
Acc.sukhitamsukhitausukhitān
Abl.sukhitātsukhitābhyāmsukhitebhyaḥ
Loc.sukhitesukhitayoḥsukhiteṣu
Voc.sukhitasukhitausukhitāḥ


f.sg.du.pl.
Nom.sukhitāsukhitesukhitāḥ
Gen.sukhitāyāḥsukhitayoḥsukhitānām
Dat.sukhitāyaisukhitābhyāmsukhitābhyaḥ
Instr.sukhitayāsukhitābhyāmsukhitābhiḥ
Acc.sukhitāmsukhitesukhitāḥ
Abl.sukhitāyāḥsukhitābhyāmsukhitābhyaḥ
Loc.sukhitāyāmsukhitayoḥsukhitāsu
Voc.sukhitesukhitesukhitāḥ


n.sg.du.pl.
Nom.sukhitamsukhitesukhitāni
Gen.sukhitasyasukhitayoḥsukhitānām
Dat.sukhitāyasukhitābhyāmsukhitebhyaḥ
Instr.sukhitenasukhitābhyāmsukhitaiḥ
Acc.sukhitamsukhitesukhitāni
Abl.sukhitātsukhitābhyāmsukhitebhyaḥ
Loc.sukhitesukhitayoḥsukhiteṣu
Voc.sukhitasukhitesukhitāni





Monier-Williams Sanskrit-English Dictionary
---

 सुखित [ sukhita ] [ sukhita ] m. f. n. pleased , delighted , comforted ( [ am ] ind. ) Lit. Kāv. Lit. Kathās.

  [ sukhita ] n. happiness Lit. MW.

  [ sukhitam ] ind. , see [ sukhita ]

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,