Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सहस्रनयन

सहस्रनयन /sahasra-nayana/
1. bah. тысячеглазый
2. m. nom. pr.; см. इन्द्र 1

Adj., m./n./f.

m.sg.du.pl.
Nom.sahasranayanaḥsahasranayanausahasranayanāḥ
Gen.sahasranayanasyasahasranayanayoḥsahasranayanānām
Dat.sahasranayanāyasahasranayanābhyāmsahasranayanebhyaḥ
Instr.sahasranayanenasahasranayanābhyāmsahasranayanaiḥ
Acc.sahasranayanamsahasranayanausahasranayanān
Abl.sahasranayanātsahasranayanābhyāmsahasranayanebhyaḥ
Loc.sahasranayanesahasranayanayoḥsahasranayaneṣu
Voc.sahasranayanasahasranayanausahasranayanāḥ


f.sg.du.pl.
Nom.sahasranayanāsahasranayanesahasranayanāḥ
Gen.sahasranayanāyāḥsahasranayanayoḥsahasranayanānām
Dat.sahasranayanāyaisahasranayanābhyāmsahasranayanābhyaḥ
Instr.sahasranayanayāsahasranayanābhyāmsahasranayanābhiḥ
Acc.sahasranayanāmsahasranayanesahasranayanāḥ
Abl.sahasranayanāyāḥsahasranayanābhyāmsahasranayanābhyaḥ
Loc.sahasranayanāyāmsahasranayanayoḥsahasranayanāsu
Voc.sahasranayanesahasranayanesahasranayanāḥ


n.sg.du.pl.
Nom.sahasranayanamsahasranayanesahasranayanāni
Gen.sahasranayanasyasahasranayanayoḥsahasranayanānām
Dat.sahasranayanāyasahasranayanābhyāmsahasranayanebhyaḥ
Instr.sahasranayanenasahasranayanābhyāmsahasranayanaiḥ
Acc.sahasranayanamsahasranayanesahasranayanāni
Abl.sahasranayanātsahasranayanābhyāmsahasranayanebhyaḥ
Loc.sahasranayanesahasranayanayoḥsahasranayaneṣu
Voc.sahasranayanasahasranayanesahasranayanāni




существительное, м.р.

sg.du.pl.
Nom.sahasranayanaḥsahasranayanausahasranayanāḥ
Gen.sahasranayanasyasahasranayanayoḥsahasranayanānām
Dat.sahasranayanāyasahasranayanābhyāmsahasranayanebhyaḥ
Instr.sahasranayanenasahasranayanābhyāmsahasranayanaiḥ
Acc.sahasranayanamsahasranayanausahasranayanān
Abl.sahasranayanātsahasranayanābhyāmsahasranayanebhyaḥ
Loc.sahasranayanesahasranayanayoḥsahasranayaneṣu
Voc.sahasranayanasahasranayanausahasranayanāḥ



Monier-Williams Sanskrit-English Dictionary

---

  सहस्रनयन [ sahasranayana ] [ sahásra-nayana ] m. f. n. thousand-eyed

   [ sahasranayana ] m. N. of Indra Lit. MBh. Lit. R.

   of Vishṇu Lit. A.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,