Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

घोषवन्त्

घोषवन्त् /ghoṣavant/
1) звучащий
2) шумный

Adj., m./n./f.

m.sg.du.pl.
Nom.ghoṣavānghoṣavantaughoṣavantaḥ
Gen.ghoṣavataḥghoṣavatoḥghoṣavatām
Dat.ghoṣavateghoṣavadbhyāmghoṣavadbhyaḥ
Instr.ghoṣavatāghoṣavadbhyāmghoṣavadbhiḥ
Acc.ghoṣavantamghoṣavantaughoṣavataḥ
Abl.ghoṣavataḥghoṣavadbhyāmghoṣavadbhyaḥ
Loc.ghoṣavatighoṣavatoḥghoṣavatsu
Voc.ghoṣavanghoṣavantaughoṣavantaḥ


f.sg.du.pl.
Nom.ghoṣavatāghoṣavateghoṣavatāḥ
Gen.ghoṣavatāyāḥghoṣavatayoḥghoṣavatānām
Dat.ghoṣavatāyaighoṣavatābhyāmghoṣavatābhyaḥ
Instr.ghoṣavatayāghoṣavatābhyāmghoṣavatābhiḥ
Acc.ghoṣavatāmghoṣavateghoṣavatāḥ
Abl.ghoṣavatāyāḥghoṣavatābhyāmghoṣavatābhyaḥ
Loc.ghoṣavatāyāmghoṣavatayoḥghoṣavatāsu
Voc.ghoṣavateghoṣavateghoṣavatāḥ


n.sg.du.pl.
Nom.ghoṣavatghoṣavantī, ghoṣavatīghoṣavanti
Gen.ghoṣavataḥghoṣavatoḥghoṣavatām
Dat.ghoṣavateghoṣavadbhyāmghoṣavadbhyaḥ
Instr.ghoṣavatāghoṣavadbhyāmghoṣavadbhiḥ
Acc.ghoṣavatghoṣavantī, ghoṣavatīghoṣavanti
Abl.ghoṣavataḥghoṣavadbhyāmghoṣavadbhyaḥ
Loc.ghoṣavatighoṣavatoḥghoṣavatsu
Voc.ghoṣavatghoṣavantī, ghoṣavatīghoṣavanti





Monier-Williams Sanskrit-English Dictionary

  घोषवत् [ ghoṣavat ] [ ghóṣa-vat ] m. f. n. sounding , making a noise Lit. Āp. i , 11 , 8 Lit. MBh. Lit. R. v Lit. BhP. ii

   sonant , uttered with the soft articulation called Ghosha Lit. RPrāt. Lit. ChUp. Lit. ĀśvGṛ. Lit. Gobh. Lit. PārGṛ. i , 17 , 2 Lit. Pāṇ. Sch.

   [ ghoṣavat m. N. of a man Lit. Buddh.

   [ ghoṣavatī f. a peculiar kind of lute Lit. Kathās. xi f. , cxi.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,