Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

असहन

असहन /asahana/
1) нестойкий
2) зависимый
3) ревнивый

Adj., m./n./f.

m.sg.du.pl.
Nom.asahanaḥasahanauasahanāḥ
Gen.asahanasyaasahanayoḥasahanānām
Dat.asahanāyaasahanābhyāmasahanebhyaḥ
Instr.asahanenaasahanābhyāmasahanaiḥ
Acc.asahanamasahanauasahanān
Abl.asahanātasahanābhyāmasahanebhyaḥ
Loc.asahaneasahanayoḥasahaneṣu
Voc.asahanaasahanauasahanāḥ


f.sg.du.pl.
Nom.asahanāasahaneasahanāḥ
Gen.asahanāyāḥasahanayoḥasahanānām
Dat.asahanāyaiasahanābhyāmasahanābhyaḥ
Instr.asahanayāasahanābhyāmasahanābhiḥ
Acc.asahanāmasahaneasahanāḥ
Abl.asahanāyāḥasahanābhyāmasahanābhyaḥ
Loc.asahanāyāmasahanayoḥasahanāsu
Voc.asahaneasahaneasahanāḥ


n.sg.du.pl.
Nom.asahanamasahaneasahanāni
Gen.asahanasyaasahanayoḥasahanānām
Dat.asahanāyaasahanābhyāmasahanebhyaḥ
Instr.asahanenaasahanābhyāmasahanaiḥ
Acc.asahanamasahaneasahanāni
Abl.asahanātasahanābhyāmasahanebhyaḥ
Loc.asahaneasahanayoḥasahaneṣu
Voc.asahanaasahaneasahanāni





Monier-Williams Sanskrit-English Dictionary

 असहन [ asahana ] [ a-sahana ] m. f. n. not able to endure , unenduring (ifc.) Lit. Kathās.

  envious , jealous Lit. Megh. Lit. Vikr.

  [ asahana m. an enemy Lit. L.

  n. not tolerating Lit. Sāh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,