Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अविचक्षण

अविचक्षण /avicakṣaṇa/
1) односторонний; простой
2) непроницательный

Adj., m./n./f.

m.sg.du.pl.
Nom.avicakṣaṇaḥavicakṣaṇauavicakṣaṇāḥ
Gen.avicakṣaṇasyaavicakṣaṇayoḥavicakṣaṇānām
Dat.avicakṣaṇāyaavicakṣaṇābhyāmavicakṣaṇebhyaḥ
Instr.avicakṣaṇenaavicakṣaṇābhyāmavicakṣaṇaiḥ
Acc.avicakṣaṇamavicakṣaṇauavicakṣaṇān
Abl.avicakṣaṇātavicakṣaṇābhyāmavicakṣaṇebhyaḥ
Loc.avicakṣaṇeavicakṣaṇayoḥavicakṣaṇeṣu
Voc.avicakṣaṇaavicakṣaṇauavicakṣaṇāḥ


f.sg.du.pl.
Nom.avicakṣaṇāavicakṣaṇeavicakṣaṇāḥ
Gen.avicakṣaṇāyāḥavicakṣaṇayoḥavicakṣaṇānām
Dat.avicakṣaṇāyaiavicakṣaṇābhyāmavicakṣaṇābhyaḥ
Instr.avicakṣaṇayāavicakṣaṇābhyāmavicakṣaṇābhiḥ
Acc.avicakṣaṇāmavicakṣaṇeavicakṣaṇāḥ
Abl.avicakṣaṇāyāḥavicakṣaṇābhyāmavicakṣaṇābhyaḥ
Loc.avicakṣaṇāyāmavicakṣaṇayoḥavicakṣaṇāsu
Voc.avicakṣaṇeavicakṣaṇeavicakṣaṇāḥ


n.sg.du.pl.
Nom.avicakṣaṇamavicakṣaṇeavicakṣaṇāni
Gen.avicakṣaṇasyaavicakṣaṇayoḥavicakṣaṇānām
Dat.avicakṣaṇāyaavicakṣaṇābhyāmavicakṣaṇebhyaḥ
Instr.avicakṣaṇenaavicakṣaṇābhyāmavicakṣaṇaiḥ
Acc.avicakṣaṇamavicakṣaṇeavicakṣaṇāni
Abl.avicakṣaṇātavicakṣaṇābhyāmavicakṣaṇebhyaḥ
Loc.avicakṣaṇeavicakṣaṇayoḥavicakṣaṇeṣu
Voc.avicakṣaṇaavicakṣaṇeavicakṣaṇāni





Monier-Williams Sanskrit-English Dictionary

अविचक्षण [ avicakṣaṇa ] [ a-vicakṣaṇa ] m. f. n. not discerning , not clever , ignorant Lit. Mn. iii , 115 and viii , 150







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,