Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अर्थकाम

अर्थकाम II /artha-kāma/ bah. жаждущий богатства, стремящийся к богатству

Adj., m./n./f.

m.sg.du.pl.
Nom.arthakāmaḥarthakāmauarthakāmāḥ
Gen.arthakāmasyaarthakāmayoḥarthakāmānām
Dat.arthakāmāyaarthakāmābhyāmarthakāmebhyaḥ
Instr.arthakāmenaarthakāmābhyāmarthakāmaiḥ
Acc.arthakāmamarthakāmauarthakāmān
Abl.arthakāmātarthakāmābhyāmarthakāmebhyaḥ
Loc.arthakāmearthakāmayoḥarthakāmeṣu
Voc.arthakāmaarthakāmauarthakāmāḥ


f.sg.du.pl.
Nom.arthakāmāarthakāmearthakāmāḥ
Gen.arthakāmāyāḥarthakāmayoḥarthakāmānām
Dat.arthakāmāyaiarthakāmābhyāmarthakāmābhyaḥ
Instr.arthakāmayāarthakāmābhyāmarthakāmābhiḥ
Acc.arthakāmāmarthakāmearthakāmāḥ
Abl.arthakāmāyāḥarthakāmābhyāmarthakāmābhyaḥ
Loc.arthakāmāyāmarthakāmayoḥarthakāmāsu
Voc.arthakāmearthakāmearthakāmāḥ


n.sg.du.pl.
Nom.arthakāmamarthakāmearthakāmāni
Gen.arthakāmasyaarthakāmayoḥarthakāmānām
Dat.arthakāmāyaarthakāmābhyāmarthakāmebhyaḥ
Instr.arthakāmenaarthakāmābhyāmarthakāmaiḥ
Acc.arthakāmamarthakāmearthakāmāni
Abl.arthakāmātarthakāmābhyāmarthakāmebhyaḥ
Loc.arthakāmearthakāmayoḥarthakāmeṣu
Voc.arthakāmaarthakāmearthakāmāni





Monier-Williams Sanskrit-English Dictionary

   [ arthakāma m. f. n. desirous of wealth , N. Lit. MBh. xii , 220, desiring to be useful.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,