Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वाधीनता

स्वाधीनता /svādhīnatā/ f. см. स्वतन्त्र 1

sg.du.pl.
Nom.svādhīnatāsvādhīnatesvādhīnatāḥ
Gen.svādhīnatāyāḥsvādhīnatayoḥsvādhīnatānām
Dat.svādhīnatāyaisvādhīnatābhyāmsvādhīnatābhyaḥ
Instr.svādhīnatayāsvādhīnatābhyāmsvādhīnatābhiḥ
Acc.svādhīnatāmsvādhīnatesvādhīnatāḥ
Abl.svādhīnatāyāḥsvādhīnatābhyāmsvādhīnatābhyaḥ
Loc.svādhīnatāyāmsvādhīnatayoḥsvādhīnatāsu
Voc.svādhīnatesvādhīnatesvādhīnatāḥ



Monier-Williams Sanskrit-English Dictionary

---

   स्वाधीनता [ svādhīnatā ] [ svādhīna--tā ] f. subjection to (only) one's self , independence , freedom Lit. Kāv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,