Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विंश

विंश /viṁśa/
1.
1) двадцатый
2) двадцатикратный
2. m. двадцатая часть
3. n. двадцать

Adj., m./n./f.

m.sg.du.pl.
Nom.viṃśaḥviṃśauviṃśāḥ
Gen.viṃśasyaviṃśayoḥviṃśānām
Dat.viṃśāyaviṃśābhyāmviṃśebhyaḥ
Instr.viṃśenaviṃśābhyāmviṃśaiḥ
Acc.viṃśamviṃśauviṃśān
Abl.viṃśātviṃśābhyāmviṃśebhyaḥ
Loc.viṃśeviṃśayoḥviṃśeṣu
Voc.viṃśaviṃśauviṃśāḥ


f.sg.du.pl.
Nom.viṃśīviṃśyauviṃśyaḥ
Gen.viṃśyāḥviṃśyoḥviṃśīnām
Dat.viṃśyaiviṃśībhyāmviṃśībhyaḥ
Instr.viṃśyāviṃśībhyāmviṃśībhiḥ
Acc.viṃśīmviṃśyauviṃśīḥ
Abl.viṃśyāḥviṃśībhyāmviṃśībhyaḥ
Loc.viṃśyāmviṃśyoḥviṃśīṣu
Voc.viṃśiviṃśyauviṃśyaḥ


n.sg.du.pl.
Nom.viṃśamviṃśeviṃśāni
Gen.viṃśasyaviṃśayoḥviṃśānām
Dat.viṃśāyaviṃśābhyāmviṃśebhyaḥ
Instr.viṃśenaviṃśābhyāmviṃśaiḥ
Acc.viṃśamviṃśeviṃśāni
Abl.viṃśātviṃśābhyāmviṃśebhyaḥ
Loc.viṃśeviṃśayoḥviṃśeṣu
Voc.viṃśaviṃśeviṃśāni




существительное, м.р.

sg.du.pl.
Nom.viṃśaḥviṃśauviṃśāḥ
Gen.viṃśasyaviṃśayoḥviṃśānām
Dat.viṃśāyaviṃśābhyāmviṃśebhyaḥ
Instr.viṃśenaviṃśābhyāmviṃśaiḥ
Acc.viṃśamviṃśauviṃśān
Abl.viṃśātviṃśābhyāmviṃśebhyaḥ
Loc.viṃśeviṃśayoḥviṃśeṣu
Voc.viṃśaviṃśauviṃśāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.viṃśamviṃśeviṃśāni
Gen.viṃśasyaviṃśayoḥviṃśānām
Dat.viṃśāyaviṃśābhyāmviṃśebhyaḥ
Instr.viṃśenaviṃśābhyāmviṃśaiḥ
Acc.viṃśamviṃśeviṃśāni
Abl.viṃśātviṃśābhyāmviṃśebhyaḥ
Loc.viṃśeviṃśayoḥviṃśeṣu
Voc.viṃśaviṃśeviṃśāni



Monier-Williams Sanskrit-English Dictionary
---

 विंश [ viṃśa ] [ viṃśá ]2 m. f. n. twentieth Lit. Mn. Lit. Yājñ. Lit. BhP.

  accompanied or increased by 20 Lit. VarBṛS. ( with [ śata ] n. 120 Lit. Pāṇ. 5-2 , 46)

  consisting of 20 parts Lit. TS.

  (ifc.) = [ viṃśati ] , 20 Lit. Hcat.

  [ viṃśa ] m. ( with or without [ aṃśa ] or [ bhāga ] ) the 20th part Lit. Mn. Lit. VarBṛS.

  N. of a king Lit. MBh. Lit. VP.

  n. a decade , 20 Lit. MBh. Lit. R.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,