Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

किमर्थ

किमर्थ /kim-artha/ bah. имеющий какую цель?;
Acc. [drone1]किमथर्म्[/drone1] adv. с какой целью?

Adj., m./n./f.

m.sg.du.pl.
Nom.kimarthaḥkimarthaukimarthāḥ
Gen.kimarthasyakimarthayoḥkimarthānām
Dat.kimarthāyakimarthābhyāmkimarthebhyaḥ
Instr.kimarthenakimarthābhyāmkimarthaiḥ
Acc.kimarthamkimarthaukimarthān
Abl.kimarthātkimarthābhyāmkimarthebhyaḥ
Loc.kimarthekimarthayoḥkimartheṣu
Voc.kimarthakimarthaukimarthāḥ


f.sg.du.pl.
Nom.kimarthākimarthekimarthāḥ
Gen.kimarthāyāḥkimarthayoḥkimarthānām
Dat.kimarthāyaikimarthābhyāmkimarthābhyaḥ
Instr.kimarthayākimarthābhyāmkimarthābhiḥ
Acc.kimarthāmkimarthekimarthāḥ
Abl.kimarthāyāḥkimarthābhyāmkimarthābhyaḥ
Loc.kimarthāyāmkimarthayoḥkimarthāsu
Voc.kimarthekimarthekimarthāḥ


n.sg.du.pl.
Nom.kimarthamkimarthekimarthāni
Gen.kimarthasyakimarthayoḥkimarthānām
Dat.kimarthāyakimarthābhyāmkimarthebhyaḥ
Instr.kimarthenakimarthābhyāmkimarthaiḥ
Acc.kimarthamkimarthekimarthāni
Abl.kimarthātkimarthābhyāmkimarthebhyaḥ
Loc.kimarthekimarthayoḥkimartheṣu
Voc.kimarthakimarthekimarthāni





Monier-Williams Sanskrit-English Dictionary

  किमर्थ [ kimartha ] [ kim-artha ] m. f. n. having what aim? Lit. AitĀr. Lit. MBh.

   [ kimartham ] ind. from what motive? what for? wherefore? why? Lit. ŚBr. xiv Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,