Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संहनन

संहनन /saṁhanana/
1. крепкий, твёрдый
2. n.
1) см. संहति 1), 2);
2) тело

Adj., m./n./f.

m.sg.du.pl.
Nom.saṃhananaḥsaṃhananausaṃhananāḥ
Gen.saṃhananasyasaṃhananayoḥsaṃhananānām
Dat.saṃhananāyasaṃhananābhyāmsaṃhananebhyaḥ
Instr.saṃhananenasaṃhananābhyāmsaṃhananaiḥ
Acc.saṃhananamsaṃhananausaṃhananān
Abl.saṃhananātsaṃhananābhyāmsaṃhananebhyaḥ
Loc.saṃhananesaṃhananayoḥsaṃhananeṣu
Voc.saṃhananasaṃhananausaṃhananāḥ


f.sg.du.pl.
Nom.saṃhananāsaṃhananesaṃhananāḥ
Gen.saṃhananāyāḥsaṃhananayoḥsaṃhananānām
Dat.saṃhananāyaisaṃhananābhyāmsaṃhananābhyaḥ
Instr.saṃhananayāsaṃhananābhyāmsaṃhananābhiḥ
Acc.saṃhananāmsaṃhananesaṃhananāḥ
Abl.saṃhananāyāḥsaṃhananābhyāmsaṃhananābhyaḥ
Loc.saṃhananāyāmsaṃhananayoḥsaṃhananāsu
Voc.saṃhananesaṃhananesaṃhananāḥ


n.sg.du.pl.
Nom.saṃhananamsaṃhananesaṃhananāni
Gen.saṃhananasyasaṃhananayoḥsaṃhananānām
Dat.saṃhananāyasaṃhananābhyāmsaṃhananebhyaḥ
Instr.saṃhananenasaṃhananābhyāmsaṃhananaiḥ
Acc.saṃhananamsaṃhananesaṃhananāni
Abl.saṃhananātsaṃhananābhyāmsaṃhananebhyaḥ
Loc.saṃhananesaṃhananayoḥsaṃhananeṣu
Voc.saṃhananasaṃhananesaṃhananāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.saṃhananamsaṃhananesaṃhananāni
Gen.saṃhananasyasaṃhananayoḥsaṃhananānām
Dat.saṃhananāyasaṃhananābhyāmsaṃhananebhyaḥ
Instr.saṃhananenasaṃhananābhyāmsaṃhananaiḥ
Acc.saṃhananamsaṃhananesaṃhananāni
Abl.saṃhananātsaṃhananābhyāmsaṃhananebhyaḥ
Loc.saṃhananesaṃhananayoḥsaṃhananeṣu
Voc.saṃhananasaṃhananesaṃhananāni



Monier-Williams Sanskrit-English Dictionary

---

 संहनन [ saṃhanana ] [ saṃ-hanana ] m. f. n. compact , solid , firm Lit. MBh. Lit. BhP.

  making compact or solid Lit. Suśr.

  striking together Lit. MW.

  killing , destroying , a destroyer Lit. ib.

  [ saṃhanana ] m. N. of a son of Manasyu Lit. MBh.

  n. the act of striking together Lit. Suśr.

  hardening Lit. ib.

  solidity , compactness , robustness , strength , muscularity Lit. MBh. Lit. R.

  firmness , steadfastness , Lit. Śīl.

  junction , connection ( in [ a-s ] ) Lit. Nīlak.

  agreement , harmony Lit. MBh.

  the body (as having the limbs well compacted) Lit. L.

  a mail-coat (?) Lit. L.

  rubbing the limbs Lit. W.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,