Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुनामन्

सुनामन् /su-nāman/ bah. с красивым именем

Adj., m./n./f.

m.sg.du.pl.
Nom.sunāmāsunāmānausunāmānaḥ
Gen.sunāmnaḥsunāmnoḥsunāmnām
Dat.sunāmnesunāmabhyāmsunāmabhyaḥ
Instr.sunāmnāsunāmabhyāmsunāmabhiḥ
Acc.sunāmānamsunāmānausunāmnaḥ
Abl.sunāmnaḥsunāmabhyāmsunāmabhyaḥ
Loc.sunāmni, sunāmanisunāmnoḥsunāmasu
Voc.sunāmansunāmānausunāmānaḥ


f.sg.du.pl.
Nom.sunāmanāsunāmanesunāmanāḥ
Gen.sunāmanāyāḥsunāmanayoḥsunāmanānām
Dat.sunāmanāyaisunāmanābhyāmsunāmanābhyaḥ
Instr.sunāmanayāsunāmanābhyāmsunāmanābhiḥ
Acc.sunāmanāmsunāmanesunāmanāḥ
Abl.sunāmanāyāḥsunāmanābhyāmsunāmanābhyaḥ
Loc.sunāmanāyāmsunāmanayoḥsunāmanāsu
Voc.sunāmanesunāmanesunāmanāḥ


n.sg.du.pl.
Nom.sunāmasunāmnī, sunāmanīsunāmāni
Gen.sunāmnaḥsunāmnoḥsunāmnām
Dat.sunāmnesunāmabhyāmsunāmabhyaḥ
Instr.sunāmnāsunāmabhyāmsunāmabhiḥ
Acc.sunāmasunāmnī, sunāmanīsunāmāni
Abl.sunāmnaḥsunāmabhyāmsunāmabhyaḥ
Loc.sunāmni, sunāmanisunāmnoḥsunāmasu
Voc.sunāman, sunāmasunāmnī, sunāmanīsunāmāni





Monier-Williams Sanskrit-English Dictionary

---

  सुनामन् [ sunāman ] [ su-nā́man ] m. f. n. well-named Lit. AV.

   [ sunāman ] m. N. of one of Skanda's attendants Lit. MBh.

   of a Daitya (v.l. [ su-manas ] ) Lit. Hariv.

   of a son of Su-ketu Lit. MBh.

   of a son of Ugra-sena Lit. ib.

   of a son of Vainateya Lit. ib.

   [ sunāmnī ] f. N. of a daughter of Devaka and wife of Vasu-deva Lit. Hariv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,