Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुकृत्वन्

सुकृत्वन् /su-kṛtvan/ справедливо или ловко действующий

Adj., m./n./f.

m.sg.du.pl.
Nom.sukṛtvāsukṛtvānausukṛtvānaḥ
Gen.sukṛtvanaḥsukṛtvanoḥsukṛtvanām
Dat.sukṛtvanesukṛtvabhyāmsukṛtvabhyaḥ
Instr.sukṛtvanāsukṛtvabhyāmsukṛtvabhiḥ
Acc.sukṛtvānamsukṛtvānausukṛtvanaḥ
Abl.sukṛtvanaḥsukṛtvabhyāmsukṛtvabhyaḥ
Loc.sukṛtvanisukṛtvanoḥsukṛtvasu
Voc.sukṛtvansukṛtvānausukṛtvānaḥ


f.sg.du.pl.
Nom.sukṛtvanāsukṛtvanesukṛtvanāḥ
Gen.sukṛtvanāyāḥsukṛtvanayoḥsukṛtvanānām
Dat.sukṛtvanāyaisukṛtvanābhyāmsukṛtvanābhyaḥ
Instr.sukṛtvanayāsukṛtvanābhyāmsukṛtvanābhiḥ
Acc.sukṛtvanāmsukṛtvanesukṛtvanāḥ
Abl.sukṛtvanāyāḥsukṛtvanābhyāmsukṛtvanābhyaḥ
Loc.sukṛtvanāyāmsukṛtvanayoḥsukṛtvanāsu
Voc.sukṛtvanesukṛtvanesukṛtvanāḥ


n.sg.du.pl.
Nom.sukṛtvasukṛtvnī, sukṛtvanīsukṛtvāni
Gen.sukṛtvanaḥsukṛtvanoḥsukṛtvanām
Dat.sukṛtvanesukṛtvabhyāmsukṛtvabhyaḥ
Instr.sukṛtvanāsukṛtvabhyāmsukṛtvabhiḥ
Acc.sukṛtvasukṛtvnī, sukṛtvanīsukṛtvāni
Abl.sukṛtvanaḥsukṛtvabhyāmsukṛtvabhyaḥ
Loc.sukṛtvanisukṛtvanoḥsukṛtvasu
Voc.sukṛtvan, sukṛtvasukṛtvnī, sukṛtvanīsukṛtvāni





Monier-Williams Sanskrit-English Dictionary

---

  सुकृत्वन् [ sukṛtvan ] [ sú-kṛ́tvan ] m. f. n. acting skilfully or well Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,