Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्यावाश्व

श्यावाश्व /śyāvāśva/ (/śyāva + aśva/) bah. имеющий гнедых коней

Adj., m./n./f.

m.sg.du.pl.
Nom.śyāvāśvaḥśyāvāśvauśyāvāśvāḥ
Gen.śyāvāśvasyaśyāvāśvayoḥśyāvāśvānām
Dat.śyāvāśvāyaśyāvāśvābhyāmśyāvāśvebhyaḥ
Instr.śyāvāśvenaśyāvāśvābhyāmśyāvāśvaiḥ
Acc.śyāvāśvamśyāvāśvauśyāvāśvān
Abl.śyāvāśvātśyāvāśvābhyāmśyāvāśvebhyaḥ
Loc.śyāvāśveśyāvāśvayoḥśyāvāśveṣu
Voc.śyāvāśvaśyāvāśvauśyāvāśvāḥ


f.sg.du.pl.
Nom.śyāvāśvāśyāvāśveśyāvāśvāḥ
Gen.śyāvāśvāyāḥśyāvāśvayoḥśyāvāśvānām
Dat.śyāvāśvāyaiśyāvāśvābhyāmśyāvāśvābhyaḥ
Instr.śyāvāśvayāśyāvāśvābhyāmśyāvāśvābhiḥ
Acc.śyāvāśvāmśyāvāśveśyāvāśvāḥ
Abl.śyāvāśvāyāḥśyāvāśvābhyāmśyāvāśvābhyaḥ
Loc.śyāvāśvāyāmśyāvāśvayoḥśyāvāśvāsu
Voc.śyāvāśveśyāvāśveśyāvāśvāḥ


n.sg.du.pl.
Nom.śyāvāśvamśyāvāśveśyāvāśvāni
Gen.śyāvāśvasyaśyāvāśvayoḥśyāvāśvānām
Dat.śyāvāśvāyaśyāvāśvābhyāmśyāvāśvebhyaḥ
Instr.śyāvāśvenaśyāvāśvābhyāmśyāvāśvaiḥ
Acc.śyāvāśvamśyāvāśveśyāvāśvāni
Abl.śyāvāśvātśyāvāśvābhyāmśyāvāśvebhyaḥ
Loc.śyāvāśveśyāvāśvayoḥśyāvāśveṣu
Voc.śyāvāśvaśyāvāśveśyāvāśvāni





Monier-Williams Sanskrit-English Dictionary
---

  श्यावाश्व [ śyāvāśva ] [ śyāvā́śva ] m. f. n. having brown horses Lit. AV. Lit. ŚāṅkhŚr. Lit. TĀr.

   [ śyāvāśva ] m. N. of a Vedic Ṛishi (having the patr. Ātreya ; he was the supposed author of various hymns in the 5th , 8th , and 9th Maṇḍalas ; [ °vāśvasya prahitau ] N. of two Sāmans) Lit. RV. Lit. AV.

   n. the story of Śyāvâśva Lit. ŚāṅkhŚr.

   N. of various Sāmans Lit. SV. Lit. Br. Lit. Lāṭy.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,