Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पाङ्क्त

पाङ्क्त /pāṅkta/
1) состоящий из пяти частей
2) составленный размером панкти ; см. पङ्क्ति

Adj., m./n./f.

m.sg.du.pl.
Nom.pāṅktaḥpāṅktaupāṅktāḥ
Gen.pāṅktasyapāṅktayoḥpāṅktānām
Dat.pāṅktāyapāṅktābhyāmpāṅktebhyaḥ
Instr.pāṅktenapāṅktābhyāmpāṅktaiḥ
Acc.pāṅktampāṅktaupāṅktān
Abl.pāṅktātpāṅktābhyāmpāṅktebhyaḥ
Loc.pāṅktepāṅktayoḥpāṅkteṣu
Voc.pāṅktapāṅktaupāṅktāḥ


f.sg.du.pl.
Nom.pāṅktīpāṅktyaupāṅktyaḥ
Gen.pāṅktyāḥpāṅktyoḥpāṅktīnām
Dat.pāṅktyaipāṅktībhyāmpāṅktībhyaḥ
Instr.pāṅktyāpāṅktībhyāmpāṅktībhiḥ
Acc.pāṅktīmpāṅktyaupāṅktīḥ
Abl.pāṅktyāḥpāṅktībhyāmpāṅktībhyaḥ
Loc.pāṅktyāmpāṅktyoḥpāṅktīṣu
Voc.pāṅktipāṅktyaupāṅktyaḥ


n.sg.du.pl.
Nom.pāṅktampāṅktepāṅktāni
Gen.pāṅktasyapāṅktayoḥpāṅktānām
Dat.pāṅktāyapāṅktābhyāmpāṅktebhyaḥ
Instr.pāṅktenapāṅktābhyāmpāṅktaiḥ
Acc.pāṅktampāṅktepāṅktāni
Abl.pāṅktātpāṅktābhyāmpāṅktebhyaḥ
Loc.pāṅktepāṅktayoḥpāṅkteṣu
Voc.pāṅktapāṅktepāṅktāni





Monier-Williams Sanskrit-English Dictionary

पाङ्क्त [ pāṅkta ] [ pā́ṅkta m. f. n. ( fr. [ paṅkti ] ) consisting of five parts , fivefold Lit. Br. Lit. Up.

relating to or composed in the Paṅkti metre Lit. VS. Lit. TS. Lit. AitBr. ( cf. Lit. Pāṇ. 4-2 , 55 Sch.)

[ pāṅkta m. N. of a kind of Soma Lit. Suśr.

n. ( sc. [ sāman ] ) N. of a Sāman Lit. Lāṭy.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,