Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

साशङ्क

साशङ्क /sāśaṅka/
1) сообразительный
2) озабоченный чём-л. (Loc. );
Acc. [drone1]साशङ्कम्[/drone1] adv. а) озабоченно б) с дурным предчувствием

Adj., m./n./f.

m.sg.du.pl.
Nom.sāśaṅkaḥsāśaṅkausāśaṅkāḥ
Gen.sāśaṅkasyasāśaṅkayoḥsāśaṅkānām
Dat.sāśaṅkāyasāśaṅkābhyāmsāśaṅkebhyaḥ
Instr.sāśaṅkenasāśaṅkābhyāmsāśaṅkaiḥ
Acc.sāśaṅkamsāśaṅkausāśaṅkān
Abl.sāśaṅkātsāśaṅkābhyāmsāśaṅkebhyaḥ
Loc.sāśaṅkesāśaṅkayoḥsāśaṅkeṣu
Voc.sāśaṅkasāśaṅkausāśaṅkāḥ


f.sg.du.pl.
Nom.sāśaṅkāsāśaṅkesāśaṅkāḥ
Gen.sāśaṅkāyāḥsāśaṅkayoḥsāśaṅkānām
Dat.sāśaṅkāyaisāśaṅkābhyāmsāśaṅkābhyaḥ
Instr.sāśaṅkayāsāśaṅkābhyāmsāśaṅkābhiḥ
Acc.sāśaṅkāmsāśaṅkesāśaṅkāḥ
Abl.sāśaṅkāyāḥsāśaṅkābhyāmsāśaṅkābhyaḥ
Loc.sāśaṅkāyāmsāśaṅkayoḥsāśaṅkāsu
Voc.sāśaṅkesāśaṅkesāśaṅkāḥ


n.sg.du.pl.
Nom.sāśaṅkamsāśaṅkesāśaṅkāni
Gen.sāśaṅkasyasāśaṅkayoḥsāśaṅkānām
Dat.sāśaṅkāyasāśaṅkābhyāmsāśaṅkebhyaḥ
Instr.sāśaṅkenasāśaṅkābhyāmsāśaṅkaiḥ
Acc.sāśaṅkamsāśaṅkesāśaṅkāni
Abl.sāśaṅkātsāśaṅkābhyāmsāśaṅkebhyaḥ
Loc.sāśaṅkesāśaṅkayoḥsāśaṅkeṣu
Voc.sāśaṅkasāśaṅkesāśaṅkāni





Monier-Williams Sanskrit-English Dictionary

साशङ्क [ sāśaṅka ] [ sāśaṅka m. f. n. having fear or anxiety , apprehensive , afraid of (loc. ; [ am ] ind. " apprehensively " ) Lit. MBh. Lit. Kāv.

[ sāśaṅkam ] ind. , see [ sāśaṅka ] , " apprehensively "







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,