Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

चतुष्पञ्चाशत्

चतुष्पञ्चाशत् /catuṣpañcāśat/ f. пятьдесят четыре

sg.du.pl.
Nom.catuṣpañcāśatcatuṣpañcāśataucatuṣpañcāśataḥ
Gen.catuṣpañcāśataḥcatuṣpañcāśatoḥcatuṣpañcāśatām
Dat.catuṣpañcāśatecatuṣpañcāśadbhyāmcatuṣpañcāśadbhyaḥ
Instr.catuṣpañcāśatācatuṣpañcāśadbhyāmcatuṣpañcāśadbhiḥ
Acc.catuṣpañcāśatamcatuṣpañcāśataucatuṣpañcāśataḥ
Abl.catuṣpañcāśataḥcatuṣpañcāśadbhyāmcatuṣpañcāśadbhyaḥ
Loc.catuṣpañcāśaticatuṣpañcāśatoḥcatuṣpañcāśatsu
Voc.catuṣpañcāśatcatuṣpañcāśataucatuṣpañcāśataḥ



Monier-Williams Sanskrit-English Dictionary
---

  चतुष्पञ्चाशत् [ catuṣpañcāśat ] [ cátuṣ-pañcāśat ] f. ( [ cát ] ) ( sg. or pl. Lit. Pāṇ. 8-3 , 5 Sch.) 54 Lit. ŚBr. vi

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,