Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सहदण्ड

सहदण्ड /saha-daṇḍa/ bah. имеющий войско

Adj., m./n./f.

m.sg.du.pl.
Nom.sahadaṇḍaḥsahadaṇḍausahadaṇḍāḥ
Gen.sahadaṇḍasyasahadaṇḍayoḥsahadaṇḍānām
Dat.sahadaṇḍāyasahadaṇḍābhyāmsahadaṇḍebhyaḥ
Instr.sahadaṇḍenasahadaṇḍābhyāmsahadaṇḍaiḥ
Acc.sahadaṇḍamsahadaṇḍausahadaṇḍān
Abl.sahadaṇḍātsahadaṇḍābhyāmsahadaṇḍebhyaḥ
Loc.sahadaṇḍesahadaṇḍayoḥsahadaṇḍeṣu
Voc.sahadaṇḍasahadaṇḍausahadaṇḍāḥ


f.sg.du.pl.
Nom.sahadaṇḍāsahadaṇḍesahadaṇḍāḥ
Gen.sahadaṇḍāyāḥsahadaṇḍayoḥsahadaṇḍānām
Dat.sahadaṇḍāyaisahadaṇḍābhyāmsahadaṇḍābhyaḥ
Instr.sahadaṇḍayāsahadaṇḍābhyāmsahadaṇḍābhiḥ
Acc.sahadaṇḍāmsahadaṇḍesahadaṇḍāḥ
Abl.sahadaṇḍāyāḥsahadaṇḍābhyāmsahadaṇḍābhyaḥ
Loc.sahadaṇḍāyāmsahadaṇḍayoḥsahadaṇḍāsu
Voc.sahadaṇḍesahadaṇḍesahadaṇḍāḥ


n.sg.du.pl.
Nom.sahadaṇḍamsahadaṇḍesahadaṇḍāni
Gen.sahadaṇḍasyasahadaṇḍayoḥsahadaṇḍānām
Dat.sahadaṇḍāyasahadaṇḍābhyāmsahadaṇḍebhyaḥ
Instr.sahadaṇḍenasahadaṇḍābhyāmsahadaṇḍaiḥ
Acc.sahadaṇḍamsahadaṇḍesahadaṇḍāni
Abl.sahadaṇḍātsahadaṇḍābhyāmsahadaṇḍebhyaḥ
Loc.sahadaṇḍesahadaṇḍayoḥsahadaṇḍeṣu
Voc.sahadaṇḍasahadaṇḍesahadaṇḍāni





Monier-Williams Sanskrit-English Dictionary

---

  सहदण्ड [ sahadaṇḍa ] [ sahá-daṇḍa ] m. f. n. with an army Lit. Bhaṭṭ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,