Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

असद्भाव

असद्भाव /asad-bhāva/ m. отсутствие

существительное, м.р.

sg.du.pl.
Nom.asadbhāvaḥasadbhāvauasadbhāvāḥ
Gen.asadbhāvasyaasadbhāvayoḥasadbhāvānām
Dat.asadbhāvāyaasadbhāvābhyāmasadbhāvebhyaḥ
Instr.asadbhāvenaasadbhāvābhyāmasadbhāvaiḥ
Acc.asadbhāvamasadbhāvauasadbhāvān
Abl.asadbhāvātasadbhāvābhyāmasadbhāvebhyaḥ
Loc.asadbhāveasadbhāvayoḥasadbhāveṣu
Voc.asadbhāvaasadbhāvauasadbhāvāḥ



Monier-Williams Sanskrit-English Dictionary

  असद्भाव [ asadbhāva ] [ asad-bhāva ] m. non-existence , absence Lit. Vedāntas.

   an evil temperament or disposition Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,