Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अपसव्य

अपसव्य /apasavya/
1) не с левой стороны
2) направленный влево, двигающийся справа налево

Adj., m./n./f.

m.sg.du.pl.
Nom.apasavyaḥapasavyauapasavyāḥ
Gen.apasavyasyaapasavyayoḥapasavyānām
Dat.apasavyāyaapasavyābhyāmapasavyebhyaḥ
Instr.apasavyenaapasavyābhyāmapasavyaiḥ
Acc.apasavyamapasavyauapasavyān
Abl.apasavyātapasavyābhyāmapasavyebhyaḥ
Loc.apasavyeapasavyayoḥapasavyeṣu
Voc.apasavyaapasavyauapasavyāḥ


f.sg.du.pl.
Nom.apasavyāapasavyeapasavyāḥ
Gen.apasavyāyāḥapasavyayoḥapasavyānām
Dat.apasavyāyaiapasavyābhyāmapasavyābhyaḥ
Instr.apasavyayāapasavyābhyāmapasavyābhiḥ
Acc.apasavyāmapasavyeapasavyāḥ
Abl.apasavyāyāḥapasavyābhyāmapasavyābhyaḥ
Loc.apasavyāyāmapasavyayoḥapasavyāsu
Voc.apasavyeapasavyeapasavyāḥ


n.sg.du.pl.
Nom.apasavyamapasavyeapasavyāni
Gen.apasavyasyaapasavyayoḥapasavyānām
Dat.apasavyāyaapasavyābhyāmapasavyebhyaḥ
Instr.apasavyenaapasavyābhyāmapasavyaiḥ
Acc.apasavyamapasavyeapasavyāni
Abl.apasavyātapasavyābhyāmapasavyebhyaḥ
Loc.apasavyeapasavyayoḥapasavyeṣu
Voc.apasavyaapasavyeapasavyāni





Monier-Williams Sanskrit-English Dictionary

अपसव्य [ apasavya ] [ apa-savya ] m. f. n. not on the left side , right Lit. Mn. iii , 214

(with auguries) from the right to the left , moving to the left Lit. MBh. Lit. VarBṛS.

[ apasavyam ] ind. to the left , from the right to the left Lit. KātyŚr.

[ apasavyena ] ind. to the left , from the right to the left Lit. KātyŚr.

[ apasavya m. (scil. agni) the sacrificial fire at the birth of a son, Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,