Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गविष्टि

गविष्टि /gaviṣṭi/
1. см. गविष् ;
2. f.
1) жар, пыл
2) желание; вожделение
3) жажда борьбы
4) борьба

Adj., m./n./f.

m.sg.du.pl.
Nom.gaviṣṭiḥgaviṣṭīgaviṣṭayaḥ
Gen.gaviṣṭeḥgaviṣṭyoḥgaviṣṭīnām
Dat.gaviṣṭayegaviṣṭibhyāmgaviṣṭibhyaḥ
Instr.gaviṣṭināgaviṣṭibhyāmgaviṣṭibhiḥ
Acc.gaviṣṭimgaviṣṭīgaviṣṭīn
Abl.gaviṣṭeḥgaviṣṭibhyāmgaviṣṭibhyaḥ
Loc.gaviṣṭaugaviṣṭyoḥgaviṣṭiṣu
Voc.gaviṣṭegaviṣṭīgaviṣṭayaḥ


f.sg.du.pl.
Nom.gaviṣṭi_āgaviṣṭi_egaviṣṭi_āḥ
Gen.gaviṣṭi_āyāḥgaviṣṭi_ayoḥgaviṣṭi_ānām
Dat.gaviṣṭi_āyaigaviṣṭi_ābhyāmgaviṣṭi_ābhyaḥ
Instr.gaviṣṭi_ayāgaviṣṭi_ābhyāmgaviṣṭi_ābhiḥ
Acc.gaviṣṭi_āmgaviṣṭi_egaviṣṭi_āḥ
Abl.gaviṣṭi_āyāḥgaviṣṭi_ābhyāmgaviṣṭi_ābhyaḥ
Loc.gaviṣṭi_āyāmgaviṣṭi_ayoḥgaviṣṭi_āsu
Voc.gaviṣṭi_egaviṣṭi_egaviṣṭi_āḥ


n.sg.du.pl.
Nom.gaviṣṭigaviṣṭinīgaviṣṭīni
Gen.gaviṣṭinaḥgaviṣṭinoḥgaviṣṭīnām
Dat.gaviṣṭinegaviṣṭibhyāmgaviṣṭibhyaḥ
Instr.gaviṣṭināgaviṣṭibhyāmgaviṣṭibhiḥ
Acc.gaviṣṭigaviṣṭinīgaviṣṭīni
Abl.gaviṣṭinaḥgaviṣṭibhyāmgaviṣṭibhyaḥ
Loc.gaviṣṭinigaviṣṭinoḥgaviṣṭiṣu
Voc.gaviṣṭigaviṣṭinīgaviṣṭīni




sg.du.pl.
Nom.gaviṣṭiḥgaviṣṭīgaviṣṭayaḥ
Gen.gaviṣṭyāḥ, gaviṣṭeḥgaviṣṭyoḥgaviṣṭīnām
Dat.gaviṣṭyai, gaviṣṭayegaviṣṭibhyāmgaviṣṭibhyaḥ
Instr.gaviṣṭyāgaviṣṭibhyāmgaviṣṭibhiḥ
Acc.gaviṣṭimgaviṣṭīgaviṣṭīḥ
Abl.gaviṣṭyāḥ, gaviṣṭeḥgaviṣṭibhyāmgaviṣṭibhyaḥ
Loc.gaviṣṭyām, gaviṣṭaugaviṣṭyoḥgaviṣṭiṣu
Voc.gaviṣṭegaviṣṭīgaviṣṭayaḥ



Monier-Williams Sanskrit-English Dictionary
---

  गविष्टि [ gaviṣṭi ] [ gáv-iṣṭi ] m. f. n. ( [ gáv- ] ) id. Lit. RV.

   [ gaviṣṭi f. desire , eagerness , ardour , fervour Lit. RV. ( Page351,2 )

   desire for fighting , ardour of battle , battle Lit. RV.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,