Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

राजन्य

राजन्य /rājanya/
1. царский
2. m. см. राजन् 3), 4)

Adj., m./n./f.

m.sg.du.pl.
Nom.rājanyaḥrājanyaurājanyāḥ
Gen.rājanyasyarājanyayoḥrājanyānām
Dat.rājanyāyarājanyābhyāmrājanyebhyaḥ
Instr.rājanyenarājanyābhyāmrājanyaiḥ
Acc.rājanyamrājanyaurājanyān
Abl.rājanyātrājanyābhyāmrājanyebhyaḥ
Loc.rājanyerājanyayoḥrājanyeṣu
Voc.rājanyarājanyaurājanyāḥ


f.sg.du.pl.
Nom.rājanyārājanyerājanyāḥ
Gen.rājanyāyāḥrājanyayoḥrājanyānām
Dat.rājanyāyairājanyābhyāmrājanyābhyaḥ
Instr.rājanyayārājanyābhyāmrājanyābhiḥ
Acc.rājanyāmrājanyerājanyāḥ
Abl.rājanyāyāḥrājanyābhyāmrājanyābhyaḥ
Loc.rājanyāyāmrājanyayoḥrājanyāsu
Voc.rājanyerājanyerājanyāḥ


n.sg.du.pl.
Nom.rājanyamrājanyerājanyāni
Gen.rājanyasyarājanyayoḥrājanyānām
Dat.rājanyāyarājanyābhyāmrājanyebhyaḥ
Instr.rājanyenarājanyābhyāmrājanyaiḥ
Acc.rājanyamrājanyerājanyāni
Abl.rājanyātrājanyābhyāmrājanyebhyaḥ
Loc.rājanyerājanyayoḥrājanyeṣu
Voc.rājanyarājanyerājanyāni




существительное, м.р.

sg.du.pl.
Nom.rājanyaḥrājanyaurājanyāḥ
Gen.rājanyasyarājanyayoḥrājanyānām
Dat.rājanyāyarājanyābhyāmrājanyebhyaḥ
Instr.rājanyenarājanyābhyāmrājanyaiḥ
Acc.rājanyamrājanyaurājanyān
Abl.rājanyātrājanyābhyāmrājanyebhyaḥ
Loc.rājanyerājanyayoḥrājanyeṣu
Voc.rājanyarājanyaurājanyāḥ



Monier-Williams Sanskrit-English Dictionary
---

 राजन्य [ rājanya ] [ rājanyá ] m. f. n. kingly , princely , royal Lit. RV.

  [ rājanya ] m. a royal personage , man of the regal or military tribe (ancient N. of the second or Kshatriya caste) Lit. ib. ( cf. Lit. IW. 228)

  N. of Agni or Fire Lit. Uṇ. 100 Sch.

  a kind of date tree (= [ kṣīrikā ] ) Lit. L.

  pl. N. of a partic. family of warriors Lit. VarBṛS.

  [ rājanyā ] f. a lady of royal rank Lit. MBh. Lit. Hariv.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,