Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गर्भस्थ

गर्भस्थ /garbha-stha/ находящийся в утробе (матери)

Adj., m./n./f.

m.sg.du.pl.
Nom.garbhasthaḥgarbhasthaugarbhasthāḥ
Gen.garbhasthasyagarbhasthayoḥgarbhasthānām
Dat.garbhasthāyagarbhasthābhyāmgarbhasthebhyaḥ
Instr.garbhasthenagarbhasthābhyāmgarbhasthaiḥ
Acc.garbhasthamgarbhasthaugarbhasthān
Abl.garbhasthātgarbhasthābhyāmgarbhasthebhyaḥ
Loc.garbhasthegarbhasthayoḥgarbhastheṣu
Voc.garbhasthagarbhasthaugarbhasthāḥ


f.sg.du.pl.
Nom.garbhasthāgarbhasthegarbhasthāḥ
Gen.garbhasthāyāḥgarbhasthayoḥgarbhasthānām
Dat.garbhasthāyaigarbhasthābhyāmgarbhasthābhyaḥ
Instr.garbhasthayāgarbhasthābhyāmgarbhasthābhiḥ
Acc.garbhasthāmgarbhasthegarbhasthāḥ
Abl.garbhasthāyāḥgarbhasthābhyāmgarbhasthābhyaḥ
Loc.garbhasthāyāmgarbhasthayoḥgarbhasthāsu
Voc.garbhasthegarbhasthegarbhasthāḥ


n.sg.du.pl.
Nom.garbhasthamgarbhasthegarbhasthāni
Gen.garbhasthasyagarbhasthayoḥgarbhasthānām
Dat.garbhasthāyagarbhasthābhyāmgarbhasthebhyaḥ
Instr.garbhasthenagarbhasthābhyāmgarbhasthaiḥ
Acc.garbhasthamgarbhasthegarbhasthāni
Abl.garbhasthātgarbhasthābhyāmgarbhasthebhyaḥ
Loc.garbhasthegarbhasthayoḥgarbhastheṣu
Voc.garbhasthagarbhasthegarbhasthāni





Monier-Williams Sanskrit-English Dictionary
---

  गर्भस्थ [ garbhastha ] [ gárbha-stha ] m. f. n. situated in the womb Lit. MBh. Lit. Suśr. Lit. Pañcat. Lit. Kathās.

   being in the interior of (gen.) Lit. MBh. vii , 3110.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,