Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ध्वान्त

ध्वान्त I /dhvānta/ pp. от ध्वन्

Adj., m./n./f.

m.sg.du.pl.
Nom.dhvāntaḥdhvāntaudhvāntāḥ
Gen.dhvāntasyadhvāntayoḥdhvāntānām
Dat.dhvāntāyadhvāntābhyāmdhvāntebhyaḥ
Instr.dhvāntenadhvāntābhyāmdhvāntaiḥ
Acc.dhvāntamdhvāntaudhvāntān
Abl.dhvāntātdhvāntābhyāmdhvāntebhyaḥ
Loc.dhvāntedhvāntayoḥdhvānteṣu
Voc.dhvāntadhvāntaudhvāntāḥ


f.sg.du.pl.
Nom.dhvāntādhvāntedhvāntāḥ
Gen.dhvāntāyāḥdhvāntayoḥdhvāntānām
Dat.dhvāntāyaidhvāntābhyāmdhvāntābhyaḥ
Instr.dhvāntayādhvāntābhyāmdhvāntābhiḥ
Acc.dhvāntāmdhvāntedhvāntāḥ
Abl.dhvāntāyāḥdhvāntābhyāmdhvāntābhyaḥ
Loc.dhvāntāyāmdhvāntayoḥdhvāntāsu
Voc.dhvāntedhvāntedhvāntāḥ


n.sg.du.pl.
Nom.dhvāntamdhvāntedhvāntāni
Gen.dhvāntasyadhvāntayoḥdhvāntānām
Dat.dhvāntāyadhvāntābhyāmdhvāntebhyaḥ
Instr.dhvāntenadhvāntābhyāmdhvāntaiḥ
Acc.dhvāntamdhvāntedhvāntāni
Abl.dhvāntātdhvāntābhyāmdhvāntebhyaḥ
Loc.dhvāntedhvāntayoḥdhvānteṣu
Voc.dhvāntadhvāntedhvāntāni





Monier-Williams Sanskrit-English Dictionary
---

ध्वान्त [ dhvānta ] [ dhvāntá ]2 m. f. n. (√ 1. [ dhvan ] cf. Lit. Pāṇ. vii , 2 , 18) , covered , veiled , dark

[ dhvānta ] n. darkness , night Lit. RV. Lit.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,