Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कवष

कवष /kavaṣa/ зияющий, разинутый

Adj., m./n./f.

m.sg.du.pl.
Nom.kavaṣaḥkavaṣaukavaṣāḥ
Gen.kavaṣasyakavaṣayoḥkavaṣāṇām
Dat.kavaṣāyakavaṣābhyāmkavaṣebhyaḥ
Instr.kavaṣeṇakavaṣābhyāmkavaṣaiḥ
Acc.kavaṣamkavaṣaukavaṣān
Abl.kavaṣātkavaṣābhyāmkavaṣebhyaḥ
Loc.kavaṣekavaṣayoḥkavaṣeṣu
Voc.kavaṣakavaṣaukavaṣāḥ


f.sg.du.pl.
Nom.kavaṣīkavaṣyaukavaṣyaḥ
Gen.kavaṣyāḥkavaṣyoḥkavaṣīṇām
Dat.kavaṣyaikavaṣībhyāmkavaṣībhyaḥ
Instr.kavaṣyākavaṣībhyāmkavaṣībhiḥ
Acc.kavaṣīmkavaṣyaukavaṣīḥ
Abl.kavaṣyāḥkavaṣībhyāmkavaṣībhyaḥ
Loc.kavaṣyāmkavaṣyoḥkavaṣīṣu
Voc.kavaṣikavaṣyaukavaṣyaḥ


n.sg.du.pl.
Nom.kavaṣamkavaṣekavaṣāṇi
Gen.kavaṣasyakavaṣayoḥkavaṣāṇām
Dat.kavaṣāyakavaṣābhyāmkavaṣebhyaḥ
Instr.kavaṣeṇakavaṣābhyāmkavaṣaiḥ
Acc.kavaṣamkavaṣekavaṣāṇi
Abl.kavaṣātkavaṣābhyāmkavaṣebhyaḥ
Loc.kavaṣekavaṣayoḥkavaṣeṣu
Voc.kavaṣakavaṣekavaṣāṇi





Monier-Williams Sanskrit-English Dictionary

 कवष [ kavaṣa ] [ kaváṣa m. f. n. opened (as the legs) Lit. AitBr.

  [ kavaṣa m. a shield Lit. L.

  ( or [ kavaṣa ailūṣa ] ) N. of a Ṛishi (son of Ilūsha by a slave girl , and author of several hymns in the tenth Maṇḍala of the Ṛig-veda ; when the Ṛishis were performing a sacrifice on the banks of the Sarasvatī he was expelled as an impostor and as unworthy to drink of the water , being the son of a slave ; it was only when the gods had shown him special favour that he was readmitted to their society) Lit. RV. vii , 18 , 12 Lit. AitBr. ii , 19

  N. of a Muni Lit. BhP.

  N. of the author of a Dharma-śāstra.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,