Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शातन

शातन /śātana/
1.
1) сбивающий
2) отсекающий
3) уничтожающий
2. n.
1) отсечение
2) уничтожение

Adj., m./n./f.

m.sg.du.pl.
Nom.śātanaḥśātanauśātanāḥ
Gen.śātanasyaśātanayoḥśātanānām
Dat.śātanāyaśātanābhyāmśātanebhyaḥ
Instr.śātanenaśātanābhyāmśātanaiḥ
Acc.śātanamśātanauśātanān
Abl.śātanātśātanābhyāmśātanebhyaḥ
Loc.śātaneśātanayoḥśātaneṣu
Voc.śātanaśātanauśātanāḥ


f.sg.du.pl.
Nom.śātanīśātanyauśātanyaḥ
Gen.śātanyāḥśātanyoḥśātanīnām
Dat.śātanyaiśātanībhyāmśātanībhyaḥ
Instr.śātanyāśātanībhyāmśātanībhiḥ
Acc.śātanīmśātanyauśātanīḥ
Abl.śātanyāḥśātanībhyāmśātanībhyaḥ
Loc.śātanyāmśātanyoḥśātanīṣu
Voc.śātaniśātanyauśātanyaḥ


n.sg.du.pl.
Nom.śātanamśātaneśātanāni
Gen.śātanasyaśātanayoḥśātanānām
Dat.śātanāyaśātanābhyāmśātanebhyaḥ
Instr.śātanenaśātanābhyāmśātanaiḥ
Acc.śātanamśātaneśātanāni
Abl.śātanātśātanābhyāmśātanebhyaḥ
Loc.śātaneśātanayoḥśātaneṣu
Voc.śātanaśātaneśātanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śātanamśātaneśātanāni
Gen.śātanasyaśātanayoḥśātanānām
Dat.śātanāyaśātanābhyāmśātanebhyaḥ
Instr.śātanenaśātanābhyāmśātanaiḥ
Acc.śātanamśātaneśātanāni
Abl.śātanātśātanābhyāmśātanebhyaḥ
Loc.śātaneśātanayoḥśātaneṣu
Voc.śātanaśātaneśātanāni



Monier-Williams Sanskrit-English Dictionary
---

 शातन [ śātana ] [ śātana ]2 m. f. n. causing to fall or decay , felling , destroying , hewing or cutting off Lit. Nir. Lit. Kāv. Lit. Kathās.

  [ śātana ] n. the act of causing to fall

  cutting or plucking off Lit. L.

  destroying , ruining Lit. MārkP.

  polishing , planing Lit. MārkP.

  a means of removing or destroying Lit. Suśr. Lit. ŚārṅgS. ( cf. [ garbha-ś ] ) .

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,