Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रातिपदिक

प्रातिपदिक /prātipadika/
1.
1) выразительный
2) точный, определённый
2. n. грам. именная основа

Adj., m./n./f.

m.sg.du.pl.
Nom.prātipadikaḥprātipadikauprātipadikāḥ
Gen.prātipadikasyaprātipadikayoḥprātipadikānām
Dat.prātipadikāyaprātipadikābhyāmprātipadikebhyaḥ
Instr.prātipadikenaprātipadikābhyāmprātipadikaiḥ
Acc.prātipadikamprātipadikauprātipadikān
Abl.prātipadikātprātipadikābhyāmprātipadikebhyaḥ
Loc.prātipadikeprātipadikayoḥprātipadikeṣu
Voc.prātipadikaprātipadikauprātipadikāḥ


f.sg.du.pl.
Nom.prātipadikīprātipadikyauprātipadikyaḥ
Gen.prātipadikyāḥprātipadikyoḥprātipadikīnām
Dat.prātipadikyaiprātipadikībhyāmprātipadikībhyaḥ
Instr.prātipadikyāprātipadikībhyāmprātipadikībhiḥ
Acc.prātipadikīmprātipadikyauprātipadikīḥ
Abl.prātipadikyāḥprātipadikībhyāmprātipadikībhyaḥ
Loc.prātipadikyāmprātipadikyoḥprātipadikīṣu
Voc.prātipadikiprātipadikyauprātipadikyaḥ


n.sg.du.pl.
Nom.prātipadikamprātipadikeprātipadikāni
Gen.prātipadikasyaprātipadikayoḥprātipadikānām
Dat.prātipadikāyaprātipadikābhyāmprātipadikebhyaḥ
Instr.prātipadikenaprātipadikābhyāmprātipadikaiḥ
Acc.prātipadikamprātipadikeprātipadikāni
Abl.prātipadikātprātipadikābhyāmprātipadikebhyaḥ
Loc.prātipadikeprātipadikayoḥprātipadikeṣu
Voc.prātipadikaprātipadikeprātipadikāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.prātipadikamprātipadikeprātipadikāni
Gen.prātipadikasyaprātipadikayoḥprātipadikānām
Dat.prātipadikāyaprātipadikābhyāmprātipadikebhyaḥ
Instr.prātipadikenaprātipadikābhyāmprātipadikaiḥ
Acc.prātipadikamprātipadikeprātipadikāni
Abl.prātipadikātprātipadikābhyāmprātipadikebhyaḥ
Loc.prātipadikeprātipadikayoḥprātipadikeṣu
Voc.prātipadikaprātipadikeprātipadikāni



Monier-Williams Sanskrit-English Dictionary
---

  प्रातिपदिक [ prātipadika ] [ prāti-padika ] m. f. n. ( fr. [ -padam ] ) express , explicit ( [ °kānurodhāt ] ind. in conformity with express terms , expressly) Lit. Nīlak.

   [ prātipadika ] n. the crude form or base of a noun , a noun in its uninflected state Lit. Pāṇ. 1-2 , 45 Lit. APrāt. Lit. Sāh. ( [ -tva ] n. Lit. Pāṇ. 1-2 , 45 Sch.)

   m. fire Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,