Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभ्यवहार्य

अभ्यवहार्य /abhyavahārya/
1. съедобный
2. n. еда, пища

Adj., m./n./f.

m.sg.du.pl.
Nom.abhyavahāryaḥabhyavahāryauabhyavahāryāḥ
Gen.abhyavahāryasyaabhyavahāryayoḥabhyavahāryāṇām
Dat.abhyavahāryāyaabhyavahāryābhyāmabhyavahāryebhyaḥ
Instr.abhyavahāryeṇaabhyavahāryābhyāmabhyavahāryaiḥ
Acc.abhyavahāryamabhyavahāryauabhyavahāryān
Abl.abhyavahāryātabhyavahāryābhyāmabhyavahāryebhyaḥ
Loc.abhyavahāryeabhyavahāryayoḥabhyavahāryeṣu
Voc.abhyavahāryaabhyavahāryauabhyavahāryāḥ


f.sg.du.pl.
Nom.abhyavahāryāabhyavahāryeabhyavahāryāḥ
Gen.abhyavahāryāyāḥabhyavahāryayoḥabhyavahāryāṇām
Dat.abhyavahāryāyaiabhyavahāryābhyāmabhyavahāryābhyaḥ
Instr.abhyavahāryayāabhyavahāryābhyāmabhyavahāryābhiḥ
Acc.abhyavahāryāmabhyavahāryeabhyavahāryāḥ
Abl.abhyavahāryāyāḥabhyavahāryābhyāmabhyavahāryābhyaḥ
Loc.abhyavahāryāyāmabhyavahāryayoḥabhyavahāryāsu
Voc.abhyavahāryeabhyavahāryeabhyavahāryāḥ


n.sg.du.pl.
Nom.abhyavahāryamabhyavahāryeabhyavahāryāṇi
Gen.abhyavahāryasyaabhyavahāryayoḥabhyavahāryāṇām
Dat.abhyavahāryāyaabhyavahāryābhyāmabhyavahāryebhyaḥ
Instr.abhyavahāryeṇaabhyavahāryābhyāmabhyavahāryaiḥ
Acc.abhyavahāryamabhyavahāryeabhyavahāryāṇi
Abl.abhyavahāryātabhyavahāryābhyāmabhyavahāryebhyaḥ
Loc.abhyavahāryeabhyavahāryayoḥabhyavahāryeṣu
Voc.abhyavahāryaabhyavahāryeabhyavahāryāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.abhyavahāryamabhyavahāryeabhyavahāryāṇi
Gen.abhyavahāryasyaabhyavahāryayoḥabhyavahāryāṇām
Dat.abhyavahāryāyaabhyavahāryābhyāmabhyavahāryebhyaḥ
Instr.abhyavahāryeṇaabhyavahāryābhyāmabhyavahāryaiḥ
Acc.abhyavahāryamabhyavahāryeabhyavahāryāṇi
Abl.abhyavahāryātabhyavahāryābhyāmabhyavahāryebhyaḥ
Loc.abhyavahāryeabhyavahāryayoḥabhyavahāryeṣu
Voc.abhyavahāryaabhyavahāryeabhyavahāryāṇi



Monier-Williams Sanskrit-English Dictionary

 अभ्यवहार्य [ abhyavahārya ] [ abhy-avahārya ] m. f. n. eatable Lit. R. Lit. Pāṇ. Sch. and Comm.

  [ abhyavahārya n. ( ( Lit. Vikr. ) ) or ( [ āṇi ] ) n. pl. ( ( Lit. MBh. ) ) food , eating.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,